पृष्ठम्:भारतानुवर्णनम्.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८३ तम् अस्य प्रतिभातम् आसीत् तत्त्वज्ञानं चोहुद्धम् अभवत् ।

ततो बुद्ध: काश्याम् उरुबिल्वे च बहून् शि- ध्यान् अविन्दत । सशिष्य एष वीतरागो मुनिः परा- र्थपराण्यवदातानि कर्माण्याचरन् गुणैकसारैरुपदेशैर्ज- नान् जातिभेदम् अनादृत्य ततइतः स्वमते प्रवेशया- मास । स मगधेषु राज्ञा बिम्बिसारेणातिवेलं पूज्य- मानश्चिरम् उवास | पुनरुत्सुकस्य पितुर्दर्शनाय क पिलवस्तुनगरं गत्वा स्वपुत्रं राहुलं स्वमते प्रावेश- यत् । पितृनिर्याणात् परतो मातृष्वसारं भार्या च स काषायं ग्राहयामास । अथ मुनिरनपायिनीं कीति जगति प्रतिष्ठा- प्य २६२४ तमे कलिवर्षे निर्वाणं प्रपेदे । एनं मुनि विष्णोरवतारं पुराणानि कीर्तयन्ति ॥ जैनमतम्. बुद्धमते ये धर्माः, ते प्रायेण जैनमते सन्ति । 1. उरुचिलमिति केचित् । Digitized by Google