पृष्ठम्:भारतानुवर्णनम्.djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७८ वैद्यकम. आर्याणां वैद्यकम् अतिबहोः कालात प्रभृति संसिद्धं प्रथते । तत्र प्रधानभूतो जरत्तमो ग्रन्थ आ- युर्वेद इति व्यवहृतः । तन्मूलास्त्वन्ये वैद्यकग्रन्थाः प्रवृत्ताः । तेषु मुख्यौ प्राञ्चौ ग्रन्थौ चरकसंहिता सु- श्रुतसंहिता च । अनयोराविर्भावः कलिवर्षीयस्य त्रि- शस्य शतकस्यासन्ने काले । अत्र रोगा, निदानानि, वीर्यवन्ति विचित्राण्यौषधानि, शस्त्रक्रियाश्च सूक्ष्मम् उपदिश्यन्ते । तदिदम् आर्यवैद्यकं बहुभ्यः शताद्वीभ्यः प्रा- ग् आरभभाषादिद्वारेण भारतबाह्यान् देशान् अग- मत् । यवनवैद्यकस्योपैज्ञाता 'हिप्पोक्रिटीशो'ऽपि ब- हूनाम् औषधानां विज्ञानं हिन्दुसकाशाल्लुब्धवान् । यवनेषु सर्पविषचिकित्साया अनभिज्ञेषु हिन्दवस्त- स्यां निपुणा आसन् । यवना महत्सु रोगेषूत्पन्नेषु चिकित्सायै ब्राह्मणवैद्यान् उपजग्मुः || 1. Inventor. 2. Hippocrates. Dignized by Google