पृष्ठम्:भारतानुवर्णनम्.djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६७ महाभारतम् . . सूर्यवंश इव चन्द्रवंश इत्यपि कश्चिद् राज- वंशः सुप्रसिद्ध आसीत् । तस्मिन् जातानां पाण्डवा- नां चरितं ग्रन्थरूपेण व्यासमहर्षिर्वर्णयाञ्चकार । सो- ऽयं ग्रन्थो 'महाभारतम्' इत्युव्यते । अस्याष्टादश पर्वाणि सन्ति । ग्रन्थसङ्ख्या चास्य लक्षं भवति । अत्र लोकधर्मा राजधर्मा शस्त्रतत्त्वानि च वितत्य प्रतिपादितानि । सर्ववेदान्तानां सारं विशदयन्ती भ गवद्गीतात्रैवान्तर्भवाते । काव्यगुणाश्चात्र पुष्कलाः सन्ति । अस्याः पारायणम् आर्याः पुण्यहेतुं मन्यन्ते । तद् एतद् उच्यते 'भारतं पञ्चमो वेद ' इति । पाण्डवचरितम्. हास्तिनपुरे विचित्र वीर्यस्य राज्ञो 'धृतराष्ट्र: ' 'पाण्डुः' इति द्वौ सुनौ भिन्नोदरजावभवताम् । त- योर्ज्यायसो धृतराष्ट्रस्य गान्धार्यो 'दुर्योधनो' 'दुःशा 1. इदं ब्राह्मणकालशेषे निर्मितं वदन्ति । Digitized by Google .