पृष्ठम्:भारतानुवर्णनम्.djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२


 प्रयागतो गङ्गा पूर्वाभिमुखं प्रवहन्ती 'गोमतीं’ [१] ‘तमसां’ [२] शारदायुक्तां [३] 'सरयूं’ [४] ‘गण्डकीं' [५] ’कौशिकीं' [६] च वामतो, दक्षिणतः 'शोणं' [७] 'फल्गुनीं' चोपादत्ते । तत्र शारदा सरयूर्गण्डकी कौशिकी च हिमवत उत्पद्यन्ते । शोणो मेकलप्रदेशाद् [८] उत्पद्य कैर्मेंदु [९] रगिरेरुपत्यकया [१०] प्रवहति । अयं 'हिरण्यबाहुः' इत्यप्याख्यायते ।

 अनन्तरं गङ्गा दक्षिणपूर्वया दिशा वहन्ती ब्रह्मपुत्रनदं [११] स्वीकृत्य बहुभिर्मुखैर्वङ्गमहोदधिम् आविशति ।

 अस्या दैर्ध्यं सार्घसहस्रक्रोशासन्नं [१२] सम्भाव्यते । मुखात् प्रभृति आहरिद्वारम् अस्यां महानौः [१३] सञ्चरति ।


  1. Gumti River.
  2. Tons River.
  3. Joined with Sarda River.
  4. Gogra River.
  5. Gandak River.
  6. Kusi River.
  7. Son River.
  8. From a part of Amarakantak (included in the Vindhya Mountains).
  9. Of the Kaimur range कैर्मेदुरशब्दः सिन्ध्वादि (४-३-९३ पाणि.) गणे पठितः.
  10. उपत्यका = Land at the foot.
  11. Brahmaputra River.
  12. Near 1500 miles.
  13. A ship.