पृष्ठम्:भारतानुवर्णनम्.djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४४ शिल्पम्. मृद्धिर्घटान् शरावान् महान्ति भाण्डानि च कुलाला निर्मान्ति । मृण्मयानि पात्राणि भूयिष्ठं दरि- द्रा जना उपयुञ्जते । शिलाभिर्दारुभिश्च स्तम्भद्रोण्यादिकं स्पृहणी- यं शिल्पिनो निर्वर्तयन्ति । शिलानां दारूणां च श्ल- क्ष्णीकरणे तेषु पुत्रिकाणाम् उट्टङ्कने च तेषां नैपुण्यम् अस्ति । अयसा पित्तलेन सीसेन ताम्रेण रजतेन स्व- र्णेन च नानारूपाणि शिल्पानि शिल्पिनस्तन्वन्ति । अयसि तालाः कीलाः शलाका मानान्यायुधानि पा त्राणि च निर्मीयन्ते । पित्तले सीसे ताम्रे च तनूनि महान्ति च पात्राणि भूयिष्ठं सृज्यन्ते । भोजनपात्रं पानपात्रं ताम्बूलकरण्ड इत्येव- जातीयकानि धनिका र्हाणि पात्राणि रजतेन क्रियन्ते; भूषणानि च नूपुरहंसकादीनि । 1. उट्टङ्कनम् = Sculpture. Digfized by Google