पृष्ठम्:भारतानुवर्णनम्.djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०३

ततो महम्मदीयकाखत्‌ प्राक्‌ त्रिशती वत्स- राणां पाटराजेः सेनराजेश्च वद्गदेश उपमुक्तः । तेषु पारराजा बौद्धाः; सेनराजास्त॒ बाह्यणमतस्थाः ।

उत्कल्देराद्‌ बौद्धेषु राजस ययातिकेसरिना- ग्ना राज्ञा ३५७६ तमे वष निष्कासितेषु केसरिवशया- अतश्चत्वारिराद्‌ राजानः देवाः ४२३४ तमवषीवध्य- त्कङान्‌ अपालयन्‌ । तदनन्तरं गाङ्गवंश्या वैष्णवा राजानश्तुविशतिः ४९ २६ तमवर्षपर्यन्तम्‌ उत्कररा- ` ज्यम्‌ अशिषन्‌ । एषु होवानां भवनेश्वरं राजधानी; वैष्णवानां पुरी ॥

करमीरराजाः.

कनिष्कादय एकत्रिंशद्‌ राजानः ३१७८ तम- स्य ३६५० तमस्य च कलिवषैस्यान्तरारे कदमीरदे-

1. षटूसप्तत्यधिकपञ्चदातोत्तरत्रिसहस्रतमे. 2. चतुलिरादुत्तरद्वि- शताधिकचतुःसहखतमवपावधि. 2. षटिशदुत्तरषट्राताधिकचतुः- सहस्रतमवषपयन्तम्‌. 4. अष्टपतत्युत्तरशताधिकनरिसदखतमस्य. 5. पृश्चाशदधिकषटशनोत्तरत्रिसहसरतमस्य ।