पृष्ठम्:भामती.djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.१ पा. १ रू. ३]
[भामती]
[७६]

निधानात्तत्परत्वं न रोचयन्ते, ततः सन्निचितेोपासनादि क्रियापरत्वं वेदान्तानाम् । एवं हि प्रत्यशाद्यनधिगतगाचर त्वेनानपेशतया प्रामाण्यं च प्रयोजनवत्वं च सिध्यतीति तात्पर्यार्थः । पारमर्षसूत्रेोपन्यासस्तु पूर्वपश्शदाढ्यय । श्रा नथक्य चाप्रयाञ्जनत्वम् , सापेक्षतया प्रमानुत्पादकत्व चा (१)नवादकत्वादिति । “श्रत” इत्यादि “वा”ऽन्तं ग्रहण कवाक्यम् । श्रस्य विभागभाष्यं “नची'त्या“द्युपपन्नावे ”- त्यन्तम् । स्यादेतत् । श्रक्रियार्थन्वेपि ब्रह्मस्वरूपविधिपरा वेदान्ता भविष्यन्ति, तथा च विधिना त्वेकवाक्यत्वादिति राङ्कान्तत्रमनुग्रहीष्यते । न खलुखप्रवृत्तप्रवर्तनमेव विधिः । उत्पत्तिविधेरज्ञातज्ञापनार्थत्वात् । वेदान्तानां चाज्ञातं ब्रह्म ज्ञापयतां तथाभावादिन्यत श्राच । “न च परिनिष्ठित'इ- ति । अनागतेोत्पाद्यभावविषय एव हि सर्वे विधिरुपे ये ऽधिकारविनियोगप्रयेोगेोत्पत्तिरुपाणां परस्पराविना भावात्, सिद्धे च तेषामसंभवात् । तद्वाक्यानां त्वैदस्य यै भिद्यते । यथा ऽग्चेित्रं जुचुयात्खर्गकाम इत्यादिभ्ये ऽधिकारविनियोगप्रयेोगाणां प्रतिलम्भादमिचेचं जुहोतीत्यु त्पत्तिमात्रपरं वाक्यम् । न त्वत्र विनियेगाट्ये न स् न्ति, सन्ताप्यन्यतेो लब्धत्वात् केवलमविवशिताः । तस्माद् भावनाविषये विधिर्न सिद्धे वस्तुनि भवितुमर्चतीति । उपसं चरति । “तस्मा”दिति । अत्रारुचिकारणमुवा पक्षान्तरमु पसंक्रामति (२) । “अथेति । एवं च सत्युक्तरूपे ब्रह्मणि श ब्दस्यातात्पर्यत् प्रमाणान्तरेण यादृशमस्य रूपं व्यवस्थाप्य


(१) वा- पा० २५ | 3 ।

(२) उपसंहरति- पा० १ ॥ २ ॥ ३ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/८३&oldid=134777" इत्यस्माद् प्रतिप्राप्तम्