पृष्ठम्:भामती.djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[च.१ पा-१ख.३]
[भामती]
[७२]

शास्रयोनित्वात ॥ ३ ॥

न केवलं जगद्योनित्वादस्य भगवतः सर्वच्छता, शाखये नित्वादपि बेद्वव्या । शाखयेोनिन्वस्य सर्वातासाधनत्यं स् मर्थयते । “मचत कटग्वेदादेः शाखस्येति । चातुर्वण्र्यस्य चा तुराश्रम्यस्य च यथायथं निषेकादिश्मशानान्तास्तु ब्राह्ममु चूर्तेपक्रमप्रदेशषपरिसमापनीयास्तु नित्यनैमित्तिकाम्यकर्म पतिषु च ब्रह्मतत्वे च शिष्याणां शासनात् शाखन्ग्वेदा दि, अत एव मचाविषयन्वादु मच्छत् । न केवलं मचावि षयत्वेनास्य मद्दत्वम, अपि सादये दश विद्यास्थानानि तख्तयातया द्वारापातस्य तदनेन समस्तशिष्टजनपरिग्रछेणाप्रामाण्यशङ्का ऽप्यपाकृता । पुराणादिप्रणेतारे हि महर्षयः शिष्टास्तैस्तयातया द्वारा वेदान् (१) व्याचक्षाणैस्तदर्थे चादरेणानुतिष्ठङ्गिः परिगृही ते वेद इति । न नाप्रमाणं (२) स्यादित्याच । “प्रदीपवत् सर्वार्थवद्येतिन” । सर्वमर्थजातं सर्वथा ऽवबेोधयन् नानवबेधो नाप्यस्पष्टबे " सर्वज्ञस्य चि ज्ञानं सर्वविषयं शाखस्याप्यभिधानं सर्ववि षयमिति सादृश्यम् । तदेवमन्वयमुवा व्यतिरेकमाच् । “न चोदृश्येति । सर्वशस्य गुणः सर्वविषयता तदन्वितं शा खम् । अस्यापि सवविषयत्वात् । उक्तमर्थे प्रमाणयति ।


(१) वेदार्थ-पा० ३ ॥

(२) येन न प्रमाणं-पा० 3 ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७९&oldid=134773" इत्यस्माद् प्रतिप्राप्तम्