पृष्ठम्:भामती.djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.१पा. १ख. १]
[६३]

इति । तदेवं त्वंपदार्थविप्रतिपतिद्वारा तत्पदार्थ विप्रति पत्तिं चयित्वा साक्षात्तत्पदार्थे विप्रतिपत्तिमाच् । “श्रति तदतिरिक्त ईश्वरः सर्वज्ञः सर्वशक्तिरिति के चित्” । तदिति जीवात्मानं पराम्टाति । न केवलं शरीरादिभ्ये जीवात्मभ्येपि व्यतिरिक्तः । स च सर्वस्यैव जगत ईष्टे । ऐश्वर्यसिद्यर्थे खाभाविकमस्य रूपइयमुक्त सर्वशः सर्वश क्तिरिति । तस्यापि जीवात्मभ्येपि व्यतिरेकान्न त्वंपदार्थन सामानाधिकरण्यमिति खमतमाच। “श्रात्मा स भेोत्फुरित्य परे"। भेत्तुजीवात्मने ऽविद्यापाधिकस्य स ईश्वरखतत्पद्मा र्थ श्रात्मा तत ईश्वरादभिन्नेो जीवात्मा परमाकाशदिव घटाकाशादय इत्यर्थः । विप्रतिपत्तीरुपसंहरन् विप्रतिप क्तिबीजमाच | “एवं बहव” इति । “युक्तियुतयाभासवाक्यवा क्याभाससमाश्रयाः सन्त'इति येोजमा । ननु सन्तु विप्र तिपत्तयस्तन्निमित्तख संशयस्तथापि किमर्थं ब्रह्ममीमांसार भयतइत्यत श्राच् । “तत्राविचार्येति । तत्त्वज्ञानाञ्च निःश्रे यसाधिगमे नातत्त्वज्ञानाङ्गवितुमर्चति । अपि च अतत्त्व ज्ञानान्नास्तिक्ये सत्यनर्थप्राप्तिरित्यर्थः । खूत्रतात्पर्यमथसंच रति । “तस्मा'दिति । वेदान्तमीमांसा तावतर्क एव, तद् विरोधिनश्च येन्येपि तक श्रध्वरमीमांसायाँ न्याये च वे दप्रत्यक्षादिप्रामाण्यपरिशेशधनादिघूतास्तउपकरणं यस्याः सा तथाक्ता । तस्मात्परमनिःश्रेयसस्साधनब्रह्मज्ञानप्रशेोजना ब्र ह्मर्मीमांसा ऽरब्धव्येति सिद्भम् (१) ॥ तदेवं प्रथमेन सूत्रेण मीमांसारभमुपपाद्य ब्रह्ममीमां


(१) सिद्धमिति १ । ३ । ४ नास्ति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७०&oldid=134720" इत्यस्माद् प्रतिप्राप्तम्