पृष्ठम्:भामती.djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[श्र.१.पा.१ख.१]
[५३]

मदिरामदं तु मनः पुरुषेणावजीयते वशीक्रियते । सेोय प्तस्य वैराग्यक्षेतुको मनेविजयः शम इति वशीकारसंघ इति चाख्यायते । विजितं च मनस्तत्त्वविषयविनियेोगये। यतां नीयते, सेयमस्य योग्यता दमः । यथा दान्तेयं वृष भयुवा, इलशकटादिवच्छनयेोग्यः कृत इति गम्यते । श्रा दिग्रचणेन च विषयतितिष्शातदुपरमतत्त्वश्रद्धाः संगृह्यन्ते । अत एव श्रुतिः । तस्मात् शान्ते दान्त उपरतस्तितिक्षुः श्रद्दाचित्तेो भूत्वा ऽऽत्मन्येवात्मानं पश्येत् सर्वमात्मनि पश्य तीति । तदेतस्य शमदमादिरूपस्य साधनस्य संपत्प्रकर्षः शमद्मादिसाधनसंपत् । ततेास्य संसारबन्धनान्मुमुक्षा भव तीत्याच । “मुमुक्षुत्वं च ' । तस्य च नित्यश्शुद्वमुक्तसत्य खभावन्नह्मज्ञानं मेोक्षस्य कारणमित्युपश्रुत्य जिज्ञा सा भवति धर्मजिशासायाः प्रागूवै च, तस्मात्तेषामेवान् न्तर्ये न धर्मजिज्ञासाया इत्याच । “तेषु ची'ति । न के वलं जिज्ञासामात्रमपि तु ज्ञानमपीन्याच । “ज्ञातुं च” । उपसंहरति । “तस्मा'दिति । क्रमप्राप्तमतःशब्दं व्याचष्ट । “श्रतः शब्देश छेत्वर्थः” । तमेवातःशब्दस्य हेतुरूपमर्थमात् । ‘यस्माद्वेद एवेति । अत्रैवं परिचेोद्यते । सत्यं यथेक्तिसा धनसंपत्त्यनन्तरं ब्रह्मजिज्ञासा भवति, सैव त्वनुपपन्ना, दू चामुच फलेोपभेोगविरागस्यानुपपत्तेः । अनुकूलवेदनीयं ि पाखम् इष्टलक्षणत्वात् फलस्य । न चानुराग६तावस्य वरा ग्यं भवितुमर्चति(१)। दुःखानुषङ्गदर्शनात् सुखेपि वैराग्यमि ति चेत्, कृन्त भेः सुखानुषङ्गाडुःखेप्यनुरागो न कस्माङ्ग वति । तस्मात्तुखे उपादीयमाने दुखपरिचारे प्रयतितव्य


(१) महँतीति- पा० । । ३ । ४ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६०&oldid=134082" इत्यस्माद् प्रतिप्राप्तम्