पृष्ठम्:भामती.djvu/६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

शुद्धं पुस्तकमपि महाशयाः । अतश्च तादृशप्रबन्धरत्नपुस्त- कसौखभ्याय यतमानैः प्रागुक्तसभास्तारैरिहत्येन च श्रीमता प्रमदादासमित्रमहाशयेन प्रोत्साहिताः प्रावर्तदामहोतत्पुस्तक मुद्रणाय वयं सदैव श्रीगुरुचरणै राजारामशाम्लिभिः । प्रा- रम्भे चैते र्भृशमन्वगृह्यामहि पाठभेदविवेचनादिषु दत्तहस्ता- वलम्बैः । तदनु बहुप्रत्यूहत्वान्नु श्रेयसामेतत्पर्यालोचनाधिगत- तत्वेषु जिहासया न कर्मभूमेर्ब्रह्मभूयं गतेषु श्रीगुरुचरणेषु आवर्तामहि कथंकथमपि वयं प्रारब्धकार्यपरिसमापने । अ- ग्रहीषं चेह कार्ये मन्निकटस्थितं पुस्तकमादर्शत्वेनाद्रिये च पवित्रीकरणाय विद्यारण्यमठस्थं पुस्तकं पूज्यचरणपरिव्राज- कपरिवृढश्रीमत्पूर्णाश्रमखामिनामपरमितरच्च पण्डितवर- श्रीहरिकृष्णाशर्मणामन्यच्च विद्वद्वरव्यासोपाहरजानाथशर्मणा- मिति चत्वारि पुस्तकानि न्यवेशयं च सतत्रतत्रोपलब्धान्पाठ- भेदान्प्रदर्शितक्रमेणैवैकदित्रिचतुष्पञ्चसंख्याकचिह्नेन । अवा- लम्बन्त च साहायकं प्राथमिकपुस्तकसंपादनसंशोधनमुद्रि- नाद्यपत्रपवित्रीकरणेषु मयैवादिष्टा मदन्तेवासिनः पौराणि- कोपारङ्करामचन्द्रशास्त्रिगङ्गाधरशास्त्रिरामकृष्णशास्त्रिणः । एवं चिरानुभूतपरिश्रमः समापयमिदं कार्य भगवत्पादैरनुगृहीतो निरचैषं चाद्य समपद्यत फलेग्रहिरेतवार्तिकाकल्पप्रसिद्धिव- रप्रदानानुग्रहो भगवत्पादानामिति । तदिदमवलोकयन्तो ऽधिगच्छन्तु यथावद्भाष्यतात्पर्य शास्त्ररसिकाः सफलयन्तु च मामकीनं परिश्रमं शाम्यन्तु च सीसकाक्षरयोजकदोषेणा- स्मदीयमंतिदोषेण च सुलभानि स्खलितानि प्रसीदन्तु चा- नेन प्रयत्नेन भगवद्भाष्यकारचरणा इति मुहुरभ्यर्थयते । बालशास्त्री।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६&oldid=333986" इत्यस्माद् प्रतिप्राप्तम्