पृष्ठम्:भामती.djvu/४७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.२ या- ई. २]
[भामती]
[४७०]

गण्यसंभवत ॥ २ ॥

प्रमाणान्तरविरोधेन बहुश्रुत्यन्तरविरोधेन चाकाशोप त्य संभवात् । गैौण्येषाकाशोत्पत्तिश्रुतिरित्यविरोध इत्यर्थः । प्रमाणान्तरविरोधमाच । नह्याकाशस्येति । समवायस मवायिनिमित्तकारणेभ्यो चि कार्यस्योत्पत्तिर्नियता तदभा वे न भवितुमर्हति धूम इव धूमध्यभावे । तस्मात्सद करणमाकाशं नित्यमिति । अपि च यउत्पद्यन्ते तेषां प्रागुस्पत्तेरनुभवार्थक्रिये नोपलभ्येते उत्पन्नस्य च दृश्येने यथा तजःप्रभूतनाम् । न चाकाशस्य तादृशो विशेष उपा दानुत्पादयोरस्ति , तन्नोत्पद्यतइत्यत्र । "उत्पत्तिमत । चे”ति । "प्रक्रशनं” प्रकाशो घटपटादिगोचरः । पृथिव्या दिवैधम्र्याच्चेति । आदिग्रहणेन द्रव्यत्वे सत्यशैववादा त्मवन्नित्यमाकाशमिति गृहीतम्। "आरण्यानाकाशेर्विति। वैदेयेकस्याकाशस्यैपाधिकं बहुत्वं तदेवं प्रमाणान्तरवि रोधेन गणत्वमुक् श्रुत्यन्तरविरोधेनापि गणत्वमाच ॥

शब्दाच्च ॥ ३ ॥

सुगमम् ।।

स्याच्चैकस्य ब्रह्मशब्दवत ॥ ४ ॥

पदस्यानुषङ्ग न पदार्थस्य तद्वि व चिन्मुख्यं क चिदै पचारिकं संभवासंभवाभ्यामित्यविरोधः । चोद्यदयं करो ति । "कथमिति । प्रथमं चोयं प्ररिहरति । ‘एकमे वेति तावदिति । “कुंभ” गृहम् । "अमत्राणि” पात्राणि

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४७५&oldid=141257" इत्यस्माद् प्रतिप्राप्तम्