पृष्ठम्:भामती.djvu/४६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-२ पा२२४]
[भामती]
[४१०]

नथा बस्तिशरीरं परित्यज्य यदा पुत्तिकाशरीरो भवति तदा न तत्र कृत्स्व पुत्तिकाशरीरे संमयेतेत्यकार्यमा ' त्मनः । सुगममन्यत् । चोदयति । ‘स्यादेतत्” । “अन गन्तावयव”इति । यथा हि प्रदीपा घटमचद्दस्यैदवर्ती संकोचविकाशवानेवं जोवोपि पुत्तिकाञ्चस्तिदेदयोरित्यर्थः ।। तदेतद्विकल्प्य दूषयति । ‘तेषां पुनरनन्तानामिति । न तावत्प्रदीपोत्र निदर्शनं भवितुमर्हति, अनित्यत्वप्रसङ्गात् । विशरारवो चि प्रदीपावयवाः प्रदीपश्चावयवी प्रतिक्षणमुत्प त्तिनिरोधधर्मा तस्मादनित्यत्वात्तस्य नास्थिरो जीवस्तदव यवाश्चाभ्युपेतव्या() । तथा च विकल्पद्वयोक्तं दूषणमिति। यच्च जीवावयवानामानन्त्यमुदितं तदनुपपन्नतरमित्याच । "अपि च शरीरमात्रेति । शङ्पूर्वं सूत्रान्तरमवतारय ति । अथ पर्यायेणे”ति । तत्राप्युच्यते ।

न च पर्यायादध्यविरोध विकरादिभ्यः ॥ ३५ ॥

कर्माष्टकमुक्तं ज्ञानावरणेयादि । किं चात्मनो नि त्यत्वाभ्युपगमे आगच्छतामपगच्छत चावयवानामियत्ताऽ निरूपणेन(२) चात्मज्ञानाभावान्नापवर्ग इति भावः । ‘‘अ- स एवमादिदोषप्रसङ्गादि”ति । आदिग्रहणसूचितं दोषं भूमः । किं चैते जीवावयवाः प्रत्येकं वा चेतयेरन् समू


(९) अभ्युपेपः-पा० २ ।
(२) ऽयताया । अनिरूपणेन--पा० १ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४६५&oldid=141247" इत्यस्माद् प्रतिप्राप्तम्