पृष्ठम्:भामती.djvu/४५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ-२ पा-२.२८]
[४५१]

पादादयो धर्मा अभ्युपेतास्तथा चास्य फलनया नावग न्तृत्वम् । कर्तुफलभावस्यकच विरोधात्किं तु प्रदीपादि मुख्यनेत्यर्थः ॥

वैधम्र्याच्च न स्वमदिवत् ॥ २९ ॥

बाधाबाधे वैधम्र्ये, स्खनप्रत्ययो बाधितो जाग्रत्प्रव्यथा बाधितः । त्वयापि चावश्यं जाग्रत्प्रत्ययस्याबाधितत्वमास्थेयं तेन हि खप्नप्रत्ययो बाधितो मिथ्येत्यवगम्यते । जायत्त्र त्ययस्य त बाध्यत्वे खप्तप्रत्ययस्यासै न बाधको भवेत् । नचि बाध्यमेव बाधकं भवितुमर्हति । तथा च न खन्न प्रत्ययो मिथ्येति साध्यविकलो दृष्टान्तः स्यात्सन्नवदिति । तस्माद्भाधाबाधाभ्यां वैधम्र्यान्न खन्नप्रत्ययदृष्टान्तेन जाग्रत्त्र त्ययस्य शक्यं निरालम्बनवमध्यवसातुम् । "निद्रालान" - मिति । करणदोषाभिधानं, मिथ्यात्वाय वैधम्र्यान्तरमाह । “अपि च स्फुतिरेवे”ति । संस्कारमात्रजं द् िविशनं स्फु तिः । प्रत्युत्पन्नेट्रियसंप्रयोगलिङ्गशब्दसारूप्यान्यथानुपप द्यमानयोग्यप्रमाणानुत्पत्तिलक्षणसामग्रीप्रभवं तु ज्ञानमु पलब्धि,दिव निद्राणस्य सामर्यन्तरविरघात्संस्कारः परि शिष्यते, तेन संस्कारजवासुतिःसापि च निद्दोषा विपरीता वर्तमानमपि पित्रादि वर्तमानतया भासयनि । तेन स्फुनेरेव तावदुपचधेर्विशेषस्तस्याश्च स्मृतंबंपरीयमिति । अनो मक्षदन्तरमित्यर्थः । अपि च खनःप्रामाण्ये सिद्धे ज्ञा

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४५६&oldid=141238" इत्यस्माद् प्रतिप्राप्तम्