पृष्ठम्:भामती.djvu/४१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.२ पा -२ झ्.१८]
[भामती]
[४१४]

देशना लोकनाथानां संवाशयवशानुगाः ।
भिद्यन्ते बहुधा लोकउपायैर्बहुभिः पुनः ॥
गम्भीरोत्तानभेदेन के चिच्चेभयलक्षणा।
भिन्नापि देशना ऽभिन्न शून्यताक्ष्यलक्षणा ॥ इति ।

यद्यपि वैभाषिकसूत्रान्तिकयोरवान्तरमतभेदोस्ति, तथापि सर्वातितायामस्ति (९) संप्रतिपत्तिरित्येकीकृत्योपन्यासः । त था च त्रित्वमुपपन्नमिति । पृथिवी खरखभावा, आपः तेह्रस्वभावःअनिरुष्णखभावःवायुरीरणखभावः । ईरणं प्रेरणम् । भूतभैनिकानुक्वा चित्तचैत्तिकानाद । "प्तथा रूपेति । रूयन्ते एभिरिति रूप्यन्तइति च व्युत्पत्त्या सविषयाणन्द्रियाणि रूपस्कन्धः । यद्यपि रूप्यमाणाः पृ थिव्यादयो बाह्यास्तथापि कायस्थत्वाद्मा इन्द्रियसंबन्धाद् भवन्त्याध्यात्मिकाः, विज्ञानस्कन्धेयमित्याकारो रूपादिवि षय इन्द्रियादिजन्य वा दण्डायमानः । वंदनास्कन्ध या प्रियाप्रियानुभयविषयस्पर्शी सुखदुःखतद्वदितविशषावस्था चित्तस्य जायते स वेदनास्कन्धः । संज्ञास्कन्धः सविक रूपप्रत्ययः संज्ञासंसर्गयोग्यप्रतिभासे यथा डित्थः कुण्ड ली गैरो ब्राह्मणे गच्छतीत्येवंजातीयकः । संस्कारस्कन्धे रागादयः क्लेशा उपक्लेशाश्च मदमानादयो धर्माधर्मे चे ति । तदेतेषां समुदायः पच्चस्कन्धी । "तस्मिन्नभयधेतुके पी"ति । बाढं पृथिव्याद्यणुचेतुके भूतौतिकसंमुदाये रू पविशानादिस्कन्धहेतुके च समुदायआध्यात्मिकेभिप्रेयमा


(१) सबस्तित्वे ऽस्ति-पा० २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/४१९&oldid=141164" इत्यस्माद् प्रतिप्राप्तम्