पृष्ठम्:भामती.djvu/३८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.२ पा-१.३]
[३७७]

परागादिनिषेधपरं न पुनरेतान्प्रसुप्तानप्यपाकरोतीति सर्व मवदतम् ॥

सवधमपपत्तंध ॥ ३७ ॥

अत्र सर्वज्ञमिति दृश्यते । सर्वस्य चेतनाधिष्ठितस्यैव लोके प्रवृत्तिरिति लोकानुसारो दर्शितः । “सर्वशक्तीति । सर्वस्य जगत उपादानकारणं निमित्त कारणं चेत्युपपादि । तम् । “महामायमिति । । सर्वानुपपत्तिशय परास्ता । तस्माज्जगत्कारणं ब्रीति सिद्दम् ॥ इति श्रोवाचस्पतिमिश्रविरचिते भगवत्पादशारीरकभा व्यविभागे भामत्यां द्वितीयस्याध्यायस्य प्रथमः पादः ॥

रचनानुपपत्तेश्च नानुमनम् ॥ १ ॥

स्यादेतत् । इव चि पादे खतन्त्र वेदानपेक्षाः प्रधानादि सिद्दिविषयाः सांख्यादियुक्तयसे निराकरिष्यन्ते, तदयुक्त मशाखाङ्गत्वात्?) । नर्वेदं शाखमुच्ह्वलतर्कशाखवत् प्र वृत्तमपि तु वेदान्तवाक्यानि ब्रह्मपराणीति पूर्वपक्षोत्तरप आभ्यां विनिश्चेतुं, तत्र कः प्रसङ्ग एष्कतर्कचल्खनन्नयुक्ति निराकरणस्येत्यत आह । ‘यद्यपदं वेदान्तवाक्यानामि ति । नदि वेदान्तवाक्यानि निर्गतव्यानीति निर्मीयन्ते, किं तु मोक्षमाणानां तत्त्वज्ञानोत्पादनाय । यथा च वेदान्तवा येभ्य जगदुपादानं ब्रह्मवगम्यते, एवं सांख्याद्यनुमानेभ्यः प्रधानाद्यचेतनं जगदुपादानमवगम्यते । न चैतदेव चेतनोपा


(९) तम्, शस्त्रासंगतत्वात्-पा० १ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३८२&oldid=141089" इत्यस्माद् प्रतिप्राप्तम्