पृष्ठम्:भामती.djvu/३७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ २ पा१ - ३४]
[भारती]
[३७४]

वैषम्यनेषु ये न सपेक्षत्वात्तथाहि दर्शयति ॥ ३४ ॥

अतिरोचितोत्र पूर्वः पक्ष, उत्तररुच्यते । उच्चावचम ध्यमसुखदुःखभेदवत्प्राणभृत्प्रपञ्चं च सुखदुःखकारणं सुधा विषादि चानेकविधं विरचयतः प्राणभृज्जेतेपात्पापपुण्यक मतशयसहायस्यत्र भवतः परमेश्वरस्य न वैषम्यनैर्गुण्ये ( प्रसज्येते । नदि सभ्यः सभाय नियुक्तो युक्तवादिनं यु क्तवाद्यसीति चायुक्तवादिनमयुक्तवाद्यसीति ब्रुवाणः सभा पतिर्वा युक्तवादिनमनुतनयुक्तवादिनं च निरैक्षन्ननुरक्तों द्दिष्टो वा भवत्यपि तु मध्यस्थ इति वोतरागदोष इति चाख्यायते, तद्ददीश्वरः पुण्यकर्माणमनुगृहनपुण्यकर्माणं च निगृहन्मध्यस्थ एव नामध्यस्थः। एवं ह्यसावमध्यस्थः स्या द्यद्यकल्याणकारिणमनुष्यात्कल्याणकारिणं च निघ् कीयान्न त्वेतदस्ति । तस्मान्न वैषम्यदोषो ऽत एव न नैर्गुण्य मपि संचरतः समस्तान्प्राणभृतः । स हि प्राणभृत्कर्माश यानां वृत्तिनिरोधसमयस्तमतिलह्यनयमयुक्तकारी स्यात् । न च कर्मापेक्षायामीश्वरस्यैश्वर्यव्याघातः । नचि सेवादिक र्मभेदापेक्षः फलभेदप्रदः प्रभुरप्रभुर्भवति । 'न चैष ह्व साधु कर्म कारयति यमेभ्यो लोकेभ्य उनिनीषते एष एवासाधु कर्म कारयति तं यमधो निनीषत’ ‘इति श्रुते रीश्वर एष दोषपक्षपाताभ्यां साध्वसाधुनी कर्मण कारयि त्वा स्वर्गं नरकं वा लोकं नयति । तस्माद्वैषम्यदोषमस

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३७९&oldid=141086" इत्यस्माद् प्रतिप्राप्तम्