पृष्ठम्:भामती.djvu/३१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.१ पा.४ रु.१६]
[३०७]

आभिधाने मिथ्याभिचितं स्यात् । तथा च न कश्चिद्विशेषे बालाकेगग्र्याज्ञातशत्रेर्भवेत् । तस्मादनेन ब्रह्मतत्वमभि धातव्यं तथा सत्यस्य न मिथ्यावद्यम् । तस्माद् ह्म ते ब्रवा णातिं ब्रह्मणेपक्रमात्सर्वान्पाञ्जनोपहत्य सर्वेषां च भूतानां श्रेष्यं स्वाराज्यं पर्येति य एवं वेदेति च सति संभवे सर्व शुनेरसंकोचान्निरतिशयेन फलेनेपसंचाराद् ऋवेदनादन्यतश्च तदनुपपत्तेरादित्यादिपुरुषकर्तृत्वस्य च स्वातन्त्र्यलक्षणस्य मु ख्यस्य ब्रह्मण्येव संभवादन्येषां हिरण्यगर्भादीनां तत्पारत न्यात् कैष एतद्वलाके इत्यादेर्जावाधिकरणभवनापादान प्रश्नस्य यदा सुप्तः स्खन्नं न कं चन पश्यत्यथास्मिन्प्राण एवै कधा भवति इत्यादेरुत्तरस्य च ब्रह्मण्येवोपपत्तेर्बह्मविषयत्वं निश्चयते । अथ कस्मान्न भवतो हिरण्यगर्भगोचरे एव प्रश्ते तरे तथा च नैताभ्यां ब्रह्मविषयत्वसिद्भिरित्येतन्निराचिकीर्णाः पठति । ‘एतस्तादात्मनः प्राण यथा यथायतनं प्रतिष्ठन्त”- इति । एतदुक्तं भवति । आत्मैव जीवप्राणादीनामधिकरणं नान्यदिति । यद्यपि च जीवे नामने भिद्यते तथाप्युपाध्य वच्छिन्नस्य परमात्मने जीवत्वेनपाधिभेदङ्गदमारोप्याधारा धेयभावं द्रष्टव्यः । एवं च जीवभवनाधारत्वमपादानत्वं च प रमात्मन उपपन्नम् । तदेवं बालाक्यजातशत्रुसंवादवाक्यसंद र्भस्य ब्रह्मपरत्वे स्थिते यस्य चैतत्कर्मेति व्यापाराभिधाने न संगच्छतइति कर्मशब्दः कार्याभिधायी भवति, एतदिति सर्व नामपराम्दृष्टं च तत्कार्यं, सर्वनाम चेदं संनिचितपरामर्श, न च किंचिदिव शब्दोक्तमस्ति संनिचितम् । न चादित्या

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३१२&oldid=141015" इत्यस्माद् प्रतिप्राप्तम्