पृष्ठम्:भामती.djvu/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्र. १पा.३ख.२८]
[भामती]
[२४०]

र्णातिरिक्त वाचकमेकमवलम्बते स स्फेट इति, त च ध्वनयः प्रत्येक व्यञ्जयन्तेपि न द्रागित्येव विशदयन्ति, येन द्राग र्थधीः स्यात् । अपि तु रत्रतत्त्वज्ञानवद् यथाखं द्विविच तुष्यञ्चषड्दर्शनजनितसंस्कारपरिपाकसचिवचेतेोलब्धजन्मनि चरमे चेतसि चकास्ति विशदं पदवाक्यतत्त्वमिति प्रागुत्य न्नायास्तदनन्तरमर्थधिय उद्य इति नेोत्तरेषामानर्थक्यं ध्व नीनाम् । नापि प्राचां, तदभावे तज्जनितसंस्कारतत्परिपाका भावेनानुयचाभावात् । अन्त्यस्य चेतसः केवलश्याजनकत्वात्। न च पदप्रत्ययवत् प्रत्येकमव्यक्तामर्थधियमाधास्यन्ति प्राञ्चे वर्णी,खरमस्तु तत्सचिवः स्फुटतरामिति युक्तम् । व्यक्ताव्य तावभासितायाः प्रत्यक्षज्ञाननियमात् । स्फ़ोटज्ञानस्य च प्र त्यक्षत्वात । श्रर्थधियस्वप्रत्यक्षाया मानान्तरजन्मने व्या एवोपजना न वा स्यान्न पुनरस्फुट इति न समः समाधिः। तस्मान्नित्यः स्फेट एव वाचकेो न वर्ण इति । तदेतदाचा र्यदेशीयमतं खमतमुपपादयन्नपाकरोति । “वर्ण एव तु न शब्द' इति । एवं छि वर्णतिरिक्तः स्ोटेो (१) ऽभ्युपेयेत, यदि वणानां वाचकत्वं न संभवेत्, स चानभवपद्धतिमध्यासीत । द्विधा चावाचकत्वं वर्णानां, क्षणिकत्वेनाशाक्यसंगतिग्रचत्वादा र्णीनां क्षणिकत्वे मानाभावात् । ननु वर्णानां प्रत्युवारणमन्यत्वं सर्वजनप्रसिद्धम् । न । प्रत्यभिज्ञानानुभवविरोधात् । न च सत्यप्येकत्वे ज्वालादिवत्सादृश्यनिबन्धनमेतत् प्रत्यभिज्ञान


(?) स्फोटो वाचकत्वेना- पा• ५. ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२४५&oldid=140878" इत्यस्माद् प्रतिप्राप्तम्