पृष्ठम्:भामती.djvu/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[म.१पा.३ख.२८]
[भामती]
[२३८]

वा । न तावत् प्रत्येकम्, एक(१)वएँचारणानन्तरमर्थप्रत्य यादर्शनात्, वर्णान्तरोच्चारणानर्थक्यप्रसङ्गाञ्च । नापि मि लिताः, तेषामेकवतप्रयुज्यमानानं रुपते व्यक्तिता वा प्र तिच्क्षणमपवर्गवतं (२) मिथः साहित्य(३)संभवाभावात् । न च प्रत्येकसमुदायाभ्यामन्यः प्रकारः संभवति । न च ख(४)- रुपसाहित्याभावेपि वर्णनामामेयादीनामिव संस्कारद्वारक मति सावित्वमिति साम्प्रतं, विकल्पासचत्वात् । केो नु ख खवयं संस्कारोभिमतः, किमपूर्व नामाग्नेयादिजन्यमिव, किं वा भावनापरनामा मृतिप्रभव५बीजम् । न तावत् प्रथम कल्पः । नहि शब्दः खरुपतेोङ्गते वा ऽविदिते ऽविदित संगतिरर्थधीछेतुरिन्द्रियवत् । उचरितस्य बधिरेणागृहीतस्य गृहीतस्य वा ऽगृहीतसंगतेरप्रत्यायकत्वात् । तस्माद्विदितेो विदितसंगतिवैिदितसमस्तज्ञापनाङ्गश्च शब्दे धूमादिवत् अ त्यायकेो ऽभ्युपेयः । तथाचापर्वभिधानेोख्य संस्कारः प्रत्या यनाङ्गमित्यर्थप्रत्ययात्प्रागवगन्तव्य । न च तदाख्यावगमापा येति । अर्थप्रत्ययात्तु तदवगमं समर्थयमाने दुरुत्तरमित रेतराश्रयमाविशति । संस्कारावसायादर्थप्रत्ययस्ततश्च तद वसाय इति । भावनाभिधानस्तु संस्कारः स्मृतिप्रसवसाम थ्र्यमात्मनेो, न च तद्देवार्थप्रत्ययप्रसवसामथ्र्यमपि भवितुंम


(१) एकैक-पा० २ . ।

(२) मपवर्गिणाम्।--पा० २

(३) ‘साहित्य'-१ ॥ २ नास्ति ।

(४) ‘स्व' १ | २ | 3 नास्ति ।

(५) प्रसव- पा० १ । १. | 3 ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२४३&oldid=140876" इत्यस्माद् प्रतिप्राप्तम्