पृष्ठम्:भामती.djvu/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ष्च.१.पा.३.ख.२७]
[भामती]
[२३४]

(९) ऽनुमोयनशति वाच्यम् । आगमविरोधिने ऽनुमानस्यो तपादायोगात् । अन्तर्धानं चाञ्जनादिना मनुजादीनामिव तेषां प्रभवतामुपपद्यते, तेन संनिहितानामपि न तु दर्शनं भविष्यति । तस्याम्सूक्तमनेकप्रतिपत्तेरिति । "तथा- चि कति देवा इत्युपगम्ये"ति । वैश्वदेवशयस्य चि नि विदि कति देवा इत्युपक्रम्य निविदैवेत्तरं दत्तं शाकल्याय याज्ञवल्क्येन “त्रयश्च ची च शता त्रयश्च ची च सङखे". ति । निवित्रम शस्यमानदेवतासंख्यावाचकानि मन्त्रप दानि । एतदुक्तं भवति, वैश्वदेवस्य निविदि कति देवाः शस्यमानाः प्रसंख्यात् इति शकल्येन पुटे याज्ञवल्क्य स्योत्तरं त्रयश्च ची च शतेत्यादि । यावत्संख्याका वैश्च देवनिविदि संख्याता देवास्तएतावन्त इति । पुनश्च शक स्ख्येन कसमें तइति संख्येयेषु पृष्टेषु याज्ञवल्क्यस्योत्तरं म- विमान एवैषामेते त्रयस्त्रिंशत्त्वेव देवा इति । अष्ट वसव एकादश रुझ द्वादशादित्या इन्द्रश्च प्रजापतिश्चेति त्रय विंशद्देवाः । तत्राशिश्च पृथिवी च वायुश्चान्तरिक्षे चादित्व या चैश्च चन्द्रमाश्च नक्षत्राणि चेति वसवः । एते वि प्रा णिनां कर्मफलाश्रयेण कार्यकारणसंघातरूपेण परिणमन्ते जगदिदं सर्वं वासयन्ति, तस्माइसवः । कतमे रुद्रा इति दशमें पुरुषे प्राणाः । बुद्धिकर्मेन्द्रियाणि दश । एकादश च मन इति । सदेतानि प्राणाः, तद्वक्तित्वात् । ते चि प्रायणकालउक्तमन्तः पुरुषं रोदयन्तीति रुद्राः । कतम


(१) दीनभाष -पा० २ ।।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२३९&oldid=140869" इत्यस्माद् प्रतिप्राप्तम्