पृष्ठम्:भामती.djvu/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्र.१पा-३ख.२६]
[भामती]
[२३२]

निगमनिरुक्तव्याकरणादिविदितपद्तदर्थसंगतेरधिगतशब्द न्यायतत्त्वस्य पुरुः स्मर्यमाणः स् च मनुष्याणाम६ जन्म नीव देवादीनां प्राचि भवे(१) विधिवदधीत(२) श्रान्माय इच् जन्मनि स्मर्यमाणे ऽत एव खयं प्रतिभाते वेदः सं भवतीत्यर्थः । न च कर्मानधिकारे ब्रह्मविद्यानधिकारे भ वतीत्याच् । “यदपि कर्मखनधिकारकारणमक्त'मिति । वखादीनां हि न वखाद्यन्तरमति, । नापि भृग्वादीनां भू ग्वाद्यन्तरमस्ति । प्राचां वसुभृगुप्रभृतीनां लोणाधिकारत्वेने दानीं देवर्षित्वाभावादित्यर्थः ।

विरोधः कर्मणीति चेन्नानेकप्रति पत्तेर्दर्शनात् ॥ २७ ॥

मन्त्रादिपदसमन्वयात्प्रतीयमानेार्थः प्रमाणान्तराविरोधे स् त्युपेये, न तु विरोधे । प्रमाणान्तरविरुद्धं चेदं विग्रहव त्वादि देवतायास्तस्माद्यजमानः प्रस्तर इत्यादिवदुपचरि तार्थे मन्त्रादिव्यख्येयः । तथा च विग्रहाद्यभावाच्छब्दे पहितार्थे ऽर्थोपहिता वा शब्दा देवतेत्यचेतनत्वात्रैवास्याः(३ क चिट्प्यधिकार इति शङ्कार्थः । निराकरोति । “न” । “कस्मादनेकरूपप्रतिपत्तेः” । सैव कुत इत्यत श्राह । “ट्- र्शनात्' । श्रुतिषु मृतिषु च । तथा ह्येकस्यानेककायनि


(१) प्राग्भवे–पा० ३ ॥

(२) धीतिनाम्-पा० २ ।

(३) नास्प : -पा० ? ! : !

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२३७&oldid=140867" इत्यस्माद् प्रतिप्राप्तम्