पृष्ठम्:भामती.djvu/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्र.१पा.३ल.२२]
[भामती]
[२२८]

शितं स्याद्दृष्टार्थमिति । “ब्रह्मण्यपि चैषां भानप्रतिषेधे ऽवकरूपत'इति । अयमभिप्रायः । न तत्र स्ये भातीति नेयं सतिसप्तमी, यतः खयर्यादीनां तस्मिन्स्त्यभिभवः प्रती येत, । अपि तु विषयसण्तमी । तेन न तत्र ब्रह्मणि प्र काशयितव्ये स्रह्मर्यादयः प्रकाशकतया भान्ति, किं तु ब्रह्न व सूर्यादिषु प्रकाशयितव्येषु प्रकाशकत्वेन भाति, तच ख यंप्रकाशम् । “अगृह्वो नचि गृह्यतइत्यादिश्रुतिभ्य'इति ॥

अपि च स्मर्यते ॥ २३ ॥

“न तङ्गासयत'इति ब्रह्मणे ऽग्राह्यत्वमुक्त, “यदादित्य गत'मित्यनेन तस्यैव ग्राहकत्वमक्तमिति ।

शब्दादेव प्रमितः ।। २४ ।।

नाञ्जसा मानभेदो ऽस्ति परस्मिन्मानवर्जिते ।
भूतभव्येशिता जीवे नाञ्जसो तेन संशयः ॥

किमङ्गुष्ठमावश्रुत्यनुयचाय जीवेोपासनापरमतद्दाक्यमस्तु तदनुरोधेन चेशानश्रुतिः कथं चिह्याख्यायताम्, आचेोखिदी शानश्रुत्यनुयचाय ब्रह्मपरमेतदस्तु, तदनुरोधेनाङ्गुष्ठमात्रश्रुतिः कथं चित्रीयताम्, तत्रान्यतरस्यान्यतरानुरोधविशये प्रथमानु रोधेो न्याय्य इत्यङ्गुष्ठश्रुत्यनुरोधेनेशनश्रुतिर्नेतव्या । अपि च युक्त हृत्पुण्डरीकदहरस्थानत्वं परमात्मन । स्थान भदनिर्देशात् । तद्धिं तस्येपलब्धिस्थानं शालग्रामद्भव कम

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२३३&oldid=140567" इत्यस्माद् प्रतिप्राप्तम्