पृष्ठम्:भामती.djvu/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्च.१.पा.२.ख.१६]
[भामती]
[२२४]

नेो ऽपचतपाप्मत्वादिगुणसंभव इत्यर्थः । तदेतदूषयति “तेषामेत'मिति । तुबेोधम् । मतान्तरमाच । “अपरे त वादिन” इति । यदि न जीवः कर्ता भेक्ता च वस्तुते। भवेत्, ततस्तदाश्रयाः कर्मविधय उपरुध्येरन् । स्वकार वचनं च नासंभवादिति कुप्येत । तत्खलु ब्रह्मणे गुणा नां जीवे ऽसंभवमाह । न चाभेदे ब्रह्मणे जीवानां ब्रह्म गुणानामसंभवेो जीवेष्विति तेषामभिप्रायः । तेषां वादिन शारीरकेणैवोत्तरं दत्तम् । तथाहि । पैौर्वापर्यपर्यालेोचनय वेदान्तानामेकमद्दयमात्मतत्त्वं, जीवास्त्वविद्येोपधानकल्पिता इत्यब तात्पर्यमवगम्यते । न च वस्तस्ते ब्रह्मणे ग णाः समारोपितेषु जीवेषु संभवन्ति । ने खलु वस्तुसत्या रज्ज्वा धर्माः सेव्यत्वाद्यः समारोपिते भुजङ्ग संभविनः । न च समारोपितेो भुजङ्गे रज्ज्वा भिन्नः । तस्मान्न - त्रव्याकेोपः । अविद्याकल्पितं च कर्तृत्वभेतृत्वं यथा लेो कसिद्धमुपाश्रित्य कर्मविधयः प्रवृत्ताः श्येनादिविधयद्व नि षिद्वे ऽपि ‘न चिंस्यात्सर्वा भूतानीति साध्यांशे ऽभिचारे ऽतिक्रान्तनिषेधं पुरुषमाश्रित्याविद्यावत्पुरुषाश्रयत्वाच्याखये त्युक्तम् । तदिदमाह । “तेषांसर्वेषा”मिति । ननु ब्रह्म वेट्च वक्तव्यं कृतं जीवपरामशेनेत्युक्तमित्यत श्राह ।

अन्यार्थश्च परामर्शः ॥२०॥

जीवखेोपाधिकल्पितस्य ब्रह्मभाव उपदेष्टये, न चासैौ जी वमपरास्थ्य शक्य उपदेष्टुमिति तिषष्ववस्थातु जीवः प

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२२९&oldid=140127" इत्यस्माद् प्रतिप्राप्तम्