पृष्ठम्:भामती.djvu/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्र.१ पा.३ख.१०]
[भामती]
[२०४]

संवतः पिण्डः सायं संनिहितदेशकाल इत्यर्थः । संज्ञा तु गृहीतसंबन्धैरत्यन्ताभ्यासात्पिण्डाभिनिवेशिन्येव संस्कारोद्देो धसंपातायाता स्मर्यते । यथाज्ञः । यत्संज्ञासारणं तत्र न तदप्यन्यचेतुकम् । पिण्ड एव हि दृष्टः सन्संज्ञां मारयितुं शमः ॥ संज्ञा हि स्मर्यमाणापि प्रत्यक्षशत्वं न बाधते । संज्ञिनः सा तटस्था हि न रूपाच्छादनशमा ॥ इति । न च वर्णातिरिक्त स्फेटात्मनि श्रलेकिके ऽशरपट्प्र सिद्धिरति खेोके । न चेष प्रामाणिक इत्यपरिष्टात्प्रवेद यिष्यते । निरूपितं (१) चास्माभिस्तत्त्वबिन्दैः । तस्माच्च याह्याणां वर्णानामम्बरान्तधृतेरनुपपत्तः समुदायप्रसिद्विबा धनाद् अवयवप्रसिद्दा परमात्मैवाशरमिति सिङ्कम् ॥ ये तु प्रधानं पूर्वपक्षयित्वा ऽनेन खूत्रेण परमात्मैवात्रमिति सिद्दा न्तयन्ति, तैरम्बरान्तधतेरित्यनेन कथं प्रधानं निराक्रिय तइति वाच्यम् । अथ नाधिकरणत्वमात्रं धृतिः, अपि तु प्रशासनाधिकरणता । तथा च श्रुतिः । एतस्य वाचतरस्य प्र शासने गार्गि खूयचन्द्रमसे विधते तिष्ठत’ इति । तथा प्यम्बरान्तधतेरित्यनर्थकम् । एतावद्दक्तव्यम् । अक्षरं प्रशा सनादिति । एतावतेव प्रधाननिराकरणसिद्धेः । तस्माद्दणक् रतानिराक्रियैवास्यार्थः । न च स्थूलादीनां वर्णेष्वप्रान्नेरथू लमित्यादिनिषेधानुपपत्तेर्वर्णेषु शद्वैव नास्तीति वाच्यम् । न चावश्यं प्राप्तिपूर्वका एव प्रतिषेधा भवन्ति, अप्राझेष्वपि नि


(१) निवेदितं- पा० २ | 3 | ४ |

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२११&oldid=139393" इत्यस्माद् प्रतिप्राप्तम्