पृष्ठम्:भामती.djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[ष्च.१.पा.१.ख.११]
[१७१]

इममेव न्यायं द्दा सुपर्णेत्यत्राप्युदाचरणे कृत्वाचिन्तया येो जयति । “एष एव न्याय” इति । अत्रापि किं बुद्धिजीवै उत जीवपरमात्मानाविति संशय्य करणरूपाया(१) बुद्धेरे धांसि पचन्तीतिवत् कर्तृत्वेपचारादु बुद्धिजीवाविच्(२) पूर्व पक्षयित्वा सिङ्कान्तयितव्यम् । सिङ्कान्तश्च भाष्यकृता स्फेरि तः । तद्दर्शनादिति च ‘समाने वृत्ते पुरुषो निम’ इत्यवं मन्त्रे । न खलु मुख्ये कर्तृत्वे संभवति करणे कर्तृत्वेप चारे युक्त इति कृत्वाचिन्तामुद्दाटयति । “अपर श्राच” । “सत्त्वं' बुद्धिः । शङ्कते । “सत्त्वशब्द’ इति । सिद्धान्तार्थ ब्राह्मणं व्याचष्टइत्यर्थः । निराकरोति । “तन्नेति । “येन ख: पश्यती'ति । वेनेति करणमुपदिशति । ततश्च भिन्न कतर क्षेत्रज्ञम् ये य शारीर उपद्रष्ट'ति । श्रस्तु त चूंस्याधिकरणस्य पूर्वपक्ष एव ब्राह्मणार्थः, वचनविरोधे न्या यस्याभासत्वादित्वत श्राच । “नाप्यस्याधिकरणस्य पूर्वपक्तं | भजत'इति । एवं चि पूर्वपक्षमस्य भजेत, यदि ि चेत्रज्ञे संसारिणि पर्यवस्खेत् । तस्य तु ब्रह्मरूपतायां पर्य वस्यन्न पर्वपक्षमपि खीकरोतीत्यर्थः । अपि च । “तावेते सत्त्वशेबज्ञे न च वा एवंविदि किं चन रज श्राध्वंसत"इति । रजेो ऽविद्या नाध्वंसनं न संस्रष(३)मेवंविदि करोति(४) ।


(१) रुपाया आपि- पा० २ | 3 ।

(२) जीवाविति-पा० १ । 3 ।

(३) नाधेषण-पा० 3 ।

(४) करोतीत्यर्थः-पा० १ । ३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१७८&oldid=137057" इत्यस्माद् प्रतिप्राप्तम्