पृष्ठम्:भामती.djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[ष्च.१.पा.१.ख.१९]
[१३९]

पि चानन्दमयपदस्य ब्रह्मर्थिवे ब्रह्म पुच्छमिति न सभञ्ज सम् । नहि तदेवावयव्यवयवचेति युक्तम् । श्राधारपरत्वे च पुष्यशब्दस्य प्रतिष्ठेठेतदप्युपयन्नतरं भवति । श्रानन्द मयस्य चान्तरत्वमन्नभयादिकेशापेक्षया । ब्रह्मणस्खान्तरं त्वमानन्दमयादर्थाङ्गम्यतइति न श्रुत्येन्नम् । एवं चान्नम यादिवदानन्दमयस्य प्रियाद्यवयवयेणगे युक्तः । वाङ्मनसा गेोचरे तु परब्रह्मण्युपाधिमन्तर्भाव्य प्रियाद्यवयवयेगः प्रा चुर्ये च केशेन व्याख्यायेयाताम् । तथा च मान्त्रवणिकस्य ब्रह्मण एव ब्रह्म पुच्छं प्रतिष्ठेति खप्रधानस्याभिधानात् । तस्यैवाधिकारे नानन्दमयस्येति । सेवकामयतेधाद्या अपि श्रुतये ब्रह्मविषया नानन्दमयविषयां इत्यर्थसंक्षेपः । संग ममन्यत् ।

“सूत्राणि त्वेवं व्याख्येयानि” इति । वेढसंचयेोर्विरोधे गुणे त्वन्याय्यकल्पनेति सूचाण्यन्यथा नेतव्यानि । श्रानन्दम ते । एतदुक्तं भवति । श्रानन्दमय इत्यादिवाक्ये यद् ब्रह्म पुच् प्रतिष्ठेति ब्रह्मपदं तत्स्वप्रधानमेवेति । यत्तु ब्रह्मा धिकरणमिति वक्तव्ये ब्रह्म पुच्छमित्याच श्रुतिः, तत्कस्य - तेः, वैमवयवग्रंधानप्रयेोगात् तत्प्रयेोगस्यैव बुद्वैौ सनिधाना त्, तेनापि चाधिकरणलक्षणेोपपत्तेरिति ॥ ‘मान्त्रवर्णिकमेव .॥ यत्सत्यंतदेतदुपायभूतेन ब्राह्मणेन खप्राधान्येन गीयते । ब्रह्म पुच्छ् प्रतिष्ठेति । अवयववचनन्वे त्वस्य मन्त्रे प्राधान्यं ब्राह्मणे

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१४६&oldid=136744" इत्यस्माद् प्रतिप्राप्तम्