पृष्ठम्:भामती.djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[स्त्र.१ प.१.४]
[भामती]
[१२०]

एवम्

कार्यान्वय विना सिद्भरुपे ब्रह्मणि मानता ।
पुरुषार्थे खयं तावद्देदान्तानां प्रसाधिता ॥

ब्रह्मजिज्ञासां प्रतिज्ञाय जन्माद्यस्य यत इत्यादिना तचुनु समन्वयादित्यन्तेन ह्यत्रसंदर्भण सर्वज्ञे सर्वशतैौ जगदुत्पत्ति स्थितिविनाशकारणे प्रामाण्यं वेदान्तानामुपपादितम् । तञ्ज ब्रह्मणीति परमार्थते न त्वद्यापि ब्रह्मण्येवेति व्युत्पादितम्। तदच संदिहाते। तज्जगदुपादानकारणं किं चेतनमुताचेतन मिति । अत्र च विप्रतिपत्तेः प्रतिवादिनां विशेषानुपलम् सति संशयः । तच च प्रधानमचतनं जगदुपादानकारण मनुमानसिङ्कमनुवदन्युपनिषद् इति संख्याः । जीवाणुव्यति रिक्तचेतनेश्वरनिमित्ताधिष्ठिताशाचतुर्विधाः परमाणवे जग दुपादानकारणमनुमितमनुवदन्तीति काणादाः । श्रादिग्रच् णेनाभावेोपादानत्वादि ग्रहीतव्यम् । अनिर्वचनीयानाद्यविद्या शक्तिमचेतनेपादानं जगदागमिकमिति ब्रह्मविदः । एतासां च विप्रतिपत्तीनामनुमानवाक्यानुमानवाक्याभासा बीजम् । तदेवं विप्रतिपत्तेः संशये किं तावत्प्राप्तम् । तच

शानक्रियाशतयभावाब्रह्मणे ऽपरिणामिनः ।
न सर्वशक्तिविज्ञाने प्रधाने त्वस्तिसंभवः ॥

जानक्रियाशक्ती खलु मानक्रियाकार्यदर्शनेान्नेयसङ्गावे । न च वानक्रिये चिदात्मनि स्त । तस्यापरिणामित्वादेक

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१२७&oldid=134997" इत्यस्माद् प्रतिप्राप्तम्