पृष्ठम्:भामती.djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.१ पा.१.४]
[भामती]
[१७४]

तच मानान्तरानधिगतमुपनिषङ्गेोचर इति । एतदेवं प्रप ऋचयति । “नपद्यच्प्रत्ययविषय” इति । “विधिशेषत्वैः वा नेतुं न शक्यः” । कुतः । “आत्मत्वादेव” । नद्यात्मं ऽन्यार्थे नयतु सर्वमात्मार्थम् । तथा च श्रुति । ‘न वा श्ररे स् र्वस्य कामाय सर्वे प्रियं भवति आत्मनस्तु कामाय सर्वे प्रियं भवतीति। अपि चातः सर्वेषामात्मत्वादेव न देये ना युपादेयः । सर्वस्य चि प्रपञ्चजातस्य ब्रप्रैव तत्त्वमात्मा । न च खभावे इये, ऽशक्यचानत्वात् । न चेोपादेय, उ पाक्षत्वात् । तस्माद्धेयेपिादेयविषयैः विधिनिषेधैौ न तद्दिप रीतमात्मतत्त्वं विषयीकुरुत इति रुर्वस्य प्रपञ्चंजातस्यात्मैव तत्त्वमिति । एतदुपपादयति । “सर्वे विनश्यद्विकारजातं पु रुषान्तं विनश्यति” । श्रयमर्थः । पुरुषेो चि श्रुतिस्मृती तिचासपुराख्तदक्रुिद्दन्यायव्यवस्थापित्वात् परमार्थसन् । प्रपञ्चस्त्वनाद्यविद्यापदर्शितेो ऽपरमार्थसन् । यद्य परमार्थ सन्नखैः प्रकृती रज्जुतत्त्वमिव सर्पविश्रमस्य विकारस्य । श्रत इवास्यानिर्वचत्वेनादृढखभावस्य विनाश्त । पुरुषस्तु परमार्थसन् नासैौ कारणस्च्हखेणाप्यस्मन् शक्यः कर्तुम् । नचि सच्खमपि शिल्पिनेो घटं पटयितुमीशतइत्युक्तम् । खादविनाशिपुरुषान्ता विकारविनाश शुतिर-जुलत्वान्त इव रजतभुजङ्गविनाऽः । पुरुष एव हि रुर्कस्व प्रपञ्चवि कारजातस्य तत्त्वम् । न च पुरुषस्याति विनाशे यते ऽनन्तो विनाशः स्यादित्यत आच । “पुरुषेो विनाशचेत्क् भावादिति । नहि कारणानि सचस्लमप्यन्यदन्यथवितुमी

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१११&oldid=134957" इत्यस्माद् प्रतिप्राप्तम्