पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पु०|त्वासमायावीम्लेच्छदेवत्वमागतः॥ भयभीतास्तुतच्छिष्यादेशांवाहीकमाययुः॥ २१ ॥ गृहीत्वास्वगुरोर्भस्मदहीनत्वमागतम्। स्था|प्र० पितैश्वभूमध्येतत्रषुर्मदतत्पराः ॥२२॥ मदहीनंपुरंजातेषांतीर्थसमंस्मृतम् ॥ रात्रौसदेवरूपश्चवहुमायाविशारदः॥२३॥ पैशार्च १च्छेदीशिखाहीनःश्मश्रुधारीसदूषकः ॥२५॥उचालापीसर्वभक्षीभविष्यतिजनोमम ॥ विनाकौलंचपशवस्तेषांभक्ष्यामतेम ॥२६॥ इत्युक्त्वाप्रयदेवःसराजोगेहमाययौ॥२८॥त्रिणेस्थापितवाणीसांस्कृतीस्वर्गायिनीशूद्वेषुप्राकृतीभाषास्थापितानिधीमता ॥२९॥ पंचाशद्ब्दकालंतुराज्यंकृत्वादिवंगतः ॥ स्थापितातेनमय्यदासर्वदेवोपमानिनी ॥३० ॥ आय्र्यावर्तःपुण्यभूमिर्मध्यंध्यिहिमालयाः । आय्र्यवर्णास्थितास्तत्र ध्यान्तेवर्णसंकराः॥३१॥ नरामुसलवन्तश्चस्थापिताधुिपारजाः॥पर्वतुपदेशेचद्वीपेनानाविधेतथा ॥३२॥ ईशामसीहधम्मश्चमुरैराशैवसंस्थितः॥३३॥इति श्रीभविष्येमहापुराणेप्रातसर्गपर्वाणेचतुर्युगखंडापरपर्यायेकलियुगीयेतिहासमुचयेतृती अ० स्तेषांराज्येभूवह। वीरिसंहश्चयोभूपः सप्तमः संप्रकीर्तितः ॥२॥ तदन्वयेत्रिभूपाश्चद्विशताब्दान्तरेमृताः ॥ गंगासिंहश्चयोभूपोदशमः। सप्रकीर्तितः॥३॥ कल्पक्षेत्रेचराज्यंस्वंकृतवान्धर्मतोनृपः॥ अन्तर्वेद्यांकान्यकुब्जेजयचंद्रमहीपतिः ॥ ४ ॥ इंद्रप्रस्थेनंगपालस्त। मरान्वयसंभवः। अन्येचबह्वोभूपाभूवुर्यामराष्ट्रपाः ॥ ५ ॥ अग्रिवंशस्यविस्तारोवभूषबलवत्तरः ॥ पूर्वेतुकपिलस्थानेवाहीकान्ते तुपश्चिमे ॥६॥ उत्तरेचीनदेशान्तेसेतुबंधेतुदक्षिणे ॥ पष्टिलक्षाश्चभूपालाग्रामपावलवत्तराः ॥ ७ ॥ अग्हिोत्रस्यकर्तारोगोत्राह्मणहिते षिणः॥ बभूवुर्दापरसमाधर्मकृत्यविशारदाः॥८॥ द्वापराख्यसमः कालःसर्वत्रपरिवर्तते ॥ गेहेंगेहेस्थितंद्रव्यंधर्मचैवजनेजने ॥९॥ग्रामे " ग्रामेस्थितोदेवदेशोदेशेस्थितोमखः ॥ आर्यधर्मकराम्लेच्छाभूवुःसर्वतोमुखाः ॥१०॥इतिदृक्षाकलिोंरोम्लेच्छयासहभीरुकः ॥ नीला