पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इलोनाममहाप्राज्ञोमृगयार्थीसदाशिवम् ॥ नग्रभूतंसमालोक्यनेत्रसंमील्यसंस्थित ॥ २५ ॥ लजितांगिरिजांदृष्टाशशापभगवान्हरः ॥ अस्मिन्डे सानायॉभविष्यंतिचमविना ॥ २६॥इत्युक्त्वावचनंतस्मिन्नार्यस्सर्वावभूरेि ॥ इलाबभूवनृपतेकन्याजनमनोहरा ॥२७॥ बहुकालंमेरुश्रृंगेमहत्पमचीकरत् ॥ इलासमधिभूतायाप्तविंशचतुर्युगम् ॥ २८ ॥ जातंतइलाकन्यात्रेतामध्येतुचंद्रजम् ॥ बुधदेवंपतिंकृत्वाचंद्ववंशमजीजनत् ॥ २९॥ अयोध्याधिपतिःश्रीमन्यदेलावृतमागतः। तस्यराज्ञीमदमतीनाम्नातुष्टावपार्वतीम्॥३०॥ तदाप्राप्तलविप्रस्तस्यारुपेणमोहितः ॥ पस्पूर्शतांमदमतीराङ्गकाम्विमोहितः ।। ३१ । एतस्मिन्नेतरेतत्रवाणुवाचाशरीरिणी ॥| इलेनायंद्विजश्चायंतवरूपविमोहितः ॥३२॥ अनिलोनामतत्रैवविख्यातोऽभूद्विजस्यवै॥ कामाग्पिीडितोंविप्रस्सतुष्टावचपावकम्॥३३॥ छित्वाछित्वाशिरोरम्यंतस्मैजातंपुनःपुनः।। दत्त्वातुष्टावर्तदेवंप्रसन्नोऽभूद्धनंजयः ॥ ३४ ॥ प्राहावनपंचाशद्विभेदानयिष्यसि । तथाहंमित्रवान्भूत्वातत्संख्यस्तवकामदः॥३५ । यथाकुबेरोभगवान्पङ्कविंशद्वरुणप्रियः॥ तथाहमूनपंचाशद्विभेदस्तववैसखा ॥३६॥ इत्युक्तवचनेतस्मिन्दुितिकुक्षौद्विजोत्तमः ॥ वायुर्नामसूवैजातःपावकस्यप्रियस्सखा ॥३७॥ सूतउवाच॥इतिश्रुत्वागुरोर्वाक्यंवैश्यजात्यांस मुद्रवर्भाधान्यपालस्यवैगेहेमूलगंडान्तजःसुतः॥३८॥पितृमातृपरित्यक्तःकाश्यांविंध्यवनेता। अलिकोनामवैम्लेच्छस्तत्रस्थानेसमागतः १॥३९॥ अनपत्योवस्रकारीसुतंप्राप्यगृहंययौ ॥ कवीरतिविख्यातःसपुत्रोमधुराननः ॥ ४० ॥ सप्ताब्द्वपुभूत्वागोदुधापानतत्परः। 8रामानंदंगुरुंमत्वारामध्यानपरोऽभवत् ॥४१॥ स्वहस्तेनैवसंस्कृत्यभोजनंहरयेऽर्पयत्। तप्रियार्थहस्सिाक्षात्सर्वकामप्रदोऽभवत् ॥४२॥ १ | बृहस्पतिरुवाच॥उत्तानपादतनयोधुवभूत्क्षत्रियपुरा। पितृमातृपरित्यूक्तःसवाल:पंचायनः॥४३॥गोवर्द्धनगिरौप्राप्यनारदस्योपदे शतः॥ सचक्रेभगवद्वयानंपष्टमासीमहाबती॥४४॥तदाप्रसन्नोभगवान्विष्णुर्नारायणःप्रभुः॥ खमंडलेपदंतस्मैददौप्रीत्यानभोमयम्॥४५॥ दृष्टातद्वदनंरम्यंमायाशक्त्यादिशोदश ॥ स्वामिनंचधुवंमत्वाभक्तिनम्रावभूरेि ॥ ४६ ॥ ध्रुवोऽपिभगवान्साक्षात्सर्वपूज्योवभूवह। देक्पतिःसतुविज्ञेयोभगणानांपतिस्वयम्॥४७॥नभपातिकालकरशिशुमापतिस्सवैपंचतत्वासवैमायाप्रकृतिस्तत्पितस्वयम्॥४८॥