पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शशिवसाक्षादुद्रकालाग्रिसन्निभl९४॥त्रिनेत्रातेजउत्पाद्यशमयामासतद्वयथाम्।तदाकुद्भसकृष्णांगोष्ट्रीवाकौसुमंधनुः॥५॥दिया||अ० १४ पंचशरान्घोरान्महादेवायवंघवेउचाटनेनबाणेनगन्ताभूलोकशंकरः॥९६॥ वशीकरणवृणेनारीश्यशिवोऽभवत्। स्तंभनेनूमहादेव शिवापावेंस्थिरोऽभवत्॥५७॥आकर्षणेनभगवाञ्छिवाकर्षणतत्परः॥ मारणेनैवबाणेनमूर्छितोऽभून्महेश्वरः॥५८॥एतस्मिन्नेतरेदेवीमहतत्वे स्थिताशिवा ॥ मूर्छितंशिवमालोक्यतत्रैवान्तरधीयत ॥ ५९॥ तदोत्थायमहादेवोविललापभृशंमुहुः ॥ हाप्रियेचंद्रवनेहाशिवेचघटस्त ुनि ॥ ६० ॥ हाउमेसुंदराभेचपाहिमांस्मरविह्वलम् ॥ दर्शनदेहिरंभोरुदासभूतोऽस्मिसांप्रतम् ॥ ६१ ॥ एवंविलप्यमानंतंगिरिजायोगिनी स्वयम् ॥ समागत्यवचःप्राहनत्वातंशंकरंप्रियम् ॥६२॥ कन्याहंभगवन्देवमातृपित्रनुसारिणी ॥ तयोस्सकाशाद्भगवन्ममपाणिगृहाण भोः॥६३॥ तथेतिमत्वासशिवःप्रद्युमशरपीडितः ॥ सप्तर्षीन्प्रेषयामासतेतुगत्वाहिमाचलम् ॥६४॥ संबोध्यचविवाहस्यविधिंचकुर्मुदा न्विताः ॥ ब्रह्माण्डेयेस्थितादेवास्तेषांस्वामीमहेश्वरः॥६५॥ विवाहेतस्यसंप्राप्सर्वेदेवास्समाययुः । अनन्तश्चगाँश्चैवसुरान्दृष्टाहिमा चलः॥६॥गिरिजाशरणंप्राप्यतस्थौपर्वतराष्ट्रस्वयम् ॥ तदातुपार्वतीदेवीनिधीन्सिद्धीसमन्ततः ॥६७॥ चकारकोटिशास्तत्रबहुरू |पासनातनी। दृष्टातद्विस्मितादेवाब्रह्मणासहर्पिताः ॥६८॥ तुषुवुःपार्वतीदेवींनारीरत्नंसनातनीम् ॥ देवाऊचुः॥ उतिकेंचमालक्ष्मी र्बहुरूपाविदृश्यते ॥६९॥ उमातस्माचतेनामनमस्तस्यैनमोनमः ॥ कतिचिद्यनान्येवब्रह्माण्डेऽस्मिञ्छिवेतव ॥ ७० ॥ कात्या यनििवज्ञेयानमस्तस्यैनमोनमः ॥ गौरवर्णाचवैगौरीश्यामवर्णाचकालिका।॥७१॥ रक्तवर्णाद्वैमवतीनमस्तस्यैनमोनमः॥ भवस्यदयेि तात्वैभवानीरुद्रसंयुता ॥७२॥ दुर्गात्वंयोगदुष्प्राप्यानमस्तस्यैनमोनमः ॥ नान्तंजामुर्वयतेवैचण्डिकानामविश्रुता॥७३॥ अंवात्वं |१०९ मातृभूतानोनमस्तस्यैनमोनमः ॥ इतिश्रुत्वास्तवंतेषांवरदासर्वमंगला ॥७४॥देवानुवाचमुदितादैत्यभर्तिहरामिव ॥ स्तोत्रेणानेन "' प्रीताभवामिजगतीतले ॥७५॥ इत्युक्वाशंभुसहिताकैलासंगुह्यकालयम्। गुहायांमिथुनीभूयसहस्राब्दंमुमोवै॥७६॥एतस्मिन्नेतरे