पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पृ० तान् ॥७४॥ संनीयदर्शयामासतेदृष्टावमितास्तदा ॥शिष्यभूताश्चतस्यवैष्णवंमतमागमत् ॥७६ । जीवउवाच ॥ ९८॥१कदाचित्सरयूतीरेदेवयार्जीद्विजोऽभवत् ॥ सर्वदेवपरोनित्यवेदपाठपरायणः ॥ ७६ ॥ तत्सुतस्तृप्रिाप्तजन्मान्नेहिदारुणे ॥ तदातुसद्विजःश्रुत्वासूर्यदेवमतोषयत् ॥७॥जिीवतत्प्रसादेनविवस्वान्नामचाभवत्। पोडशाब्द्वपुर्भूत्वासविद्याविशारदः॥७८॥ अपत्यवान्धर्मपरमूर्यव्रतपरायणः ॥ शिवरात्रिदिनेप्राप्तत्पत्नीभूषणप्रिया ॥ ७९ ॥ सुशीलानामविख्यातापतिसेवार्थमागता ॥ सन्नतीरुद्रदेवस्यदृशातांमधुरानाम् ॥८०॥ बलाहीत्वातुनिशिबुभुजेस्मरविह्वलः ॥ मैथुनस्यैवदोषेणतस्यकुष्टोमहानभूत् । ८१ ॥ लिंगेद्रियंचपतितंगुद्भ्रष्टोमाङ्गरुक् ॥ केनचिदुपदेशेनरविवारस्यवैव्रतम् ॥ ८२ ॥ सचक्रेद्वादशप्रेम्णानिराहारोयतेन्द्रियः ॥ तेनव्रतप्रभावेनसर्वपीडालयंगताः ॥ ८३ ॥ तदाश्रद्धारौप्राप्ताग्रत्यहंसद्विजोत्तमः॥ आदित्यंटद्यजत्वाकामरूपोद्विजोऽभवत् ॥ ८४ ॥ नारीभिर्भासितःपूर्वसोथकामिनीयाचितः ॥ ब्रह्मचर्यव्रतंकृत्वाब्रह्मध्यानपरोऽभवत् ॥ ८५ ॥ शतायुब्रह्मणोभूत्वाज्ञानवान्रोगवर्जितः ॥|} यक्त्वाप्राणान्विर्भूत्वासूर्यमण्डलमध्यगात्॥८६॥कार्तिकेमसिलक्षाब्दंप्रकाशंकृतवान्नभः ॥ तंचसूर्यमहेन्द्रस्त्वंपूजयाशुसुःसह॥८७॥ ॥ सूतउवाच ॥ इतिश्रुत्वामहेन्द्रस्तुमासमात्रभिास्करम् ॥ पूजयित्वाविधानेनपूर्णिमायांददह ॥ ८॥ उवाचशाकंसरविर्देवकार्यकरो| म्यहम् ॥ अद्वैर्विद्यामयैतैःसूत्रपाठश्चाण्डितः॥८९॥धातुपाठोन्यपठितोभ्रंशार्थःस्वरवर्णकः ॥जित्वातान्भट्टपापंडाचेदमुद्वारयामभोः ॥९॥इत्युक्त्वासगतकाझ्यांगेहँदैवेदार्मणः॥ दीक्षितान्वयभूतस्यनामाकार्यगुणोऽभवत्॥९१॥द्वादशाब्दवपुर्भूत्वासर्वशास्त्रविशारदः॥ शिवमाराधयामासविश्वनाथंशिवप्रियम् ॥९२॥ त्रिवर्षान्तेचभगवांस्तस्मैज्ञानंमहद्ददौ। तस्यज्ञानप्रभावेनव्यक्तमव्यक्तमुत्तमम् ॥९३॥ ज्ञातंकार्यगुणेनैवदीक्षितेनतादृदि ॥ अव्यक्तुयदाबुद्धिसाविद्याद्वादशांगिनी ॥९४॥ व्योऽहंकारभूतेचबुद्धिज्ञेयाबुधैरजा ॥ अवेि द्यानाभविख्यातापोडशाङ्गस्वरूपिणी ॥९५॥ अव्यातंतुपरंब्रह्मव्यशब्दमयंस्मृतम् ॥ अहंकारोलोककरोहिव्यकोऽष्टदशांगकः॥९६॥ वृषरूपधरोमुख्यनन्द्यानस्मृतोबुधैः॥श्रृंगानितस्यचत्वारिित्रपादोििशरोवृपः॥९७॥साहस्तद्विधावद्रोनित्यशुद्धोमुखेस्थितः।सुव