पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|०१०||जनंतस्मैफलाहारंशुकायवैतदास्वर्णवतीदेवीकृत्ानारमयंवपुः ॥६०॥माकीकृत्यतंवीरंतत्रैवान्तरधीयत ॥पुनश्येनीवपुकृत्वास्व प्र० १४॥|शाद्यातुमुद्यता॥६१॥ पृष्टमारोप्यमशकंमयूरनगरंययौ ॥ मकरंदस्तुतांट्धाकृष्णांशेनसमविताम् ॥६२॥नेत्रपालस्यतनयांनामा अo स्वर्णवतींबली।चरणावुपसंगृह्यस्वगेहेतामवाप्तयत् ॥६३॥शोभनापिचसंबुध्यपंजरान्तमुपस्थिता। नदर्शशुकंरम्यंमूर्छिताचापतदु |वि ॥६४॥ किंकरोमिकाच्छामिनातंरमणंपरम् ॥ इत्येवहुधालप्यमदहीनपुरंययौ॥६५॥ तन्नस्थितंचपैशाचंमायामविशारदम्। महामढुंचसंपूज्यस्वदेहंत्यकुमुद्यता॥६६॥महामदस्तुसंतुष्टोगत्वावैशिवमंदिरम्॥मरुस्थलेश्वलिंगंतुष्टावार्षभभाषया ॥६७lतदाप्रसन्नोभ; गवान्वचनंप्राहसेवकम् ॥ स्वर्णवत्याहतोवीरकृष्णांशश्चार्यधर्मगः ॥६८॥ मयाप्तहसमागच्छमयूरनगरंप्रति ॥ इत्युक्तस्तेनपैशाचोनटैः पंचसहस्रकैः॥६९॥ तयासहयौतूर्णसहुरेणसमन्वितः ॥ इन्दुलश्चतथाल्हादोोधितीवष्णुमायया ॥७०॥ त्रिलक्षबलसंयुक्तोदेवि हेनसंयुतः॥ मयूरनगरंप्राप्यमकरंदमुपाययौ॥७१ ॥ तदातुशोभनावेश्यासठ्ठरेणवलैस्सह ॥ चकारभैरवीमायांसर्वशत्रुभयंकरीम्॥७२॥ सर्वतश्चत्थितोवातोमहामेघसमन्वितः ॥ पतंतिवहुधाचोल्काशर्करार्षणेरताः॥७३॥दृष्टातांभैरवीमायांतमोभूतांसमन्ततः ॥ मकरन्द् |श्वलवान्नथस्थस्वयमाययौ॥७४॥शानभछेनतांमायांभस्मकृत्वामहावली ॥ गृहीत्वासहुरंधूर्तसवलंगेहमाप्तवान् ॥७५॥ तदातुशो भनानारीकामायांचकारह ॥ बहुलास्संस्थितावेश्यागीतनृत्यविशारदाः॥७६॥ मोहिताक्षत्रियासमुहुलस्यदर्शनात् । देवसिंहा चकृष्णांशादृतेजडतांगताः ॥ ७७ ॥ तदास्वर्णवतीदेवीकामाक्षीध्यानतत्परा ॥ पुनरुत्थायतान्सर्वान्गृहीत्वाशोभनांपुनः॥७८॥ मयूरध्वजमागम्यनिगडेस्तान्वंधह ॥ महामदस्तुतज्ज्ञात्वारुद्रध्यानपरायणः॥७९॥चकाराम्वरीमायांनानात्वविधानिीम् ॥ व्याघ्रासिंहावराहाश्वानरादंशकानराः ॥८० ॥ सर्षागृध्रास्तथाकाकाभक्षयंतिसमंततः ॥ हाहाभूतेचतत्सैन्येदिक्षविद्रावतेसति ॥८१॥ शोभनाचाभवद्दासीस्वर्णवत्याश्चमायिनी ॥ सहुरस्तैर्नटैसाचाहानेवर्णितः ॥ ८२ ॥ तेषांरुधिरकुंभनिभूमिमध्येसमारुहन् ॥