पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

निवेदना ।

 भरतचरितं नामेदं दुप्षन्तसूनोर्भरतचक्रवर्तिनः कथामाश्रित्य प्रवृत्तं ललितोदारसरसपद्यात्मकं किमप्यपूर्वं काव्यं व्युत्पित्सूनामत्यन्तमुपकारकम् । अस्य कविः कृष्णाचार्य इत्यादर्श लिखितमस्ति । किन्त्वसौ कदा कस्मिन् देशे स्थित इति न ज्ञातः ।

 एतत्संशोधनाघारभूताः ग्रन्थास्तावदेते--

 १.  इडप्पळ्ळि नारायणन् भट्टतिरिसम्बन्धी क. संज्ञः ।

 २.  वैकं पटिञ्ञारे मनयत्ताट्टु नारायणन् नम्बूरिसकाशादानीतः ख.संज्ञः ।

 ३.  वटक्कंकूर् राजस्वामिको ग. संज्ञः ।

 अनन्तशयनम्,

 २२-२-११०१.         त. गणपतिशास्त्री.