पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२
भरतचरिते


ना[१]यं क्षमोऽहमपि साहसमस्य सोढुं
 बाला कथं विषहते विषमायुधस्य ।
ग्रीष्मेण शुष्यति महीरुहि सप्रकाण्डे
 कां कां दशां व्रजति कोमलनागवल्ली ॥ ३४ ॥

अस्पृष्टमन्मथकथासु तपस्विनीषु
 क्षेमङ्करीष्वनुपजातविनोदलेशा ।
बाला नवोत्पलमृणालशिरीषमृद्धी
 गच्छेत् कथं न मदनव्यसनातिभूमिम् ॥ ३५ ॥

कामः पुमानलसलोलविलोचनां तां
 पश्यन् कथं रसनिधिः प्रसभं क्षिणोति ।
यद्वा पुरान्तकललाटविलोचनाग्नौ
 निर्दग्धमार्दवगुणः कठिनोऽयमासीत् ॥ ३६ ॥

इत्थं कथामनिगमय्य निर्मालिताक्षे
 राज्ञि स्थिते स्तिमितचेतास भावनार्द्रे ।
निद्रा दृशः पदमवाप शनैः प्रियेव
 माध्वी गता परिणतेन्दुमुखी निशा च ॥ ३७ ॥

उद्भूतकीर्त्तिमथ गौरगुणाभिरामं
 सेवानुकूल समयोत्सुकराजहंसम् ।
पद्माकरं मधुकरा इव वन्दिनस्तं
 प्राबोधयन्निति मनोहरगीतिभाजः ॥ ३८ ॥

राजेन्द्र ! जागृहि विभातवती त्रियामा
 विज्ञापनामनुगुणामवधारयैनाम् ।


  1. यानं क्ष' क. पाठः.