पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३४
भरतचरिते द्वादशः सर्गः ।


श्रीमन्तमारोपितविश्वभारं
 पश्याम्बुराशौ हरिपोतमेनम् ।
यन्नाभिपद्मोच्छ्रितकृपदण्डे
 वसन् विरिञ्चः खलु कर्णधारः ॥ ८२ ॥

इति ब्रुवन्नेव नृपं निनाय
 पुरीं परार्ध्यां पुरुहूतसूतः ।
उद्घाटितद्वारकपाटनेत्रै-
 रुद्वीक्ष्यमाणामिव तस्य मार्गम् ॥ ८३ ॥

पुरस्क्रियान्ते पुरुहूतयन्तु
 दत्त्वा कथंचिद् गमनाभ्यनुज्ञाम् ।
आलोकदानेन शशीव लोक-
 मानन्दयामास विशामधीशः ॥ ८४ ॥

बिभ्राणः समकरभूषणां धरित्री-
 मासीनां फणिपतिविष्टरे विशालाम् ।
दैत्यारेस्तनुमित्र योगमात्रसिद्धां
 राजेन्द्रः स सुखमुवास वासवश्रीः ॥ ८५ ॥

इति श्रीकृष्णाचार्यविरचिते भरतचरिते द्वादशः सर्गः ॥

भरतचरितं समाप्तम् ।


शुभं भूयात्