पृष्ठम्:भरतकोशः-३.pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स् दकारणध्यपदेशेल प्राङ्कतै संग्रयोजयेन्। एरित्राण्भुतेक्षाक्येषु चोक्षेषु श्रेक्षियेषु च । कलाबस्थान्तरंतं योज्यं पाठ्यं तु संस्कृतम् । सर्वमेततु विज्ञेयं काव्यबन्धे शुभाशुभम् । पपल्या स्पृप्त तस्मात्काले पाठ्यं तु संस्कृतम् । कौडाथै सर्वलोकस्य प्रयोगे च सुखाश्रयम् । कलाभ्यासाश्रये चैव पाठ्यं वेश्यांसु संस्कृतम् । कलेोपचारज्ञानार्थ क्रीडाथै पार्थिवस्य च । नेिोद्दष्ट शिल्पकार्यास्तु नाटके संस्कृतं वचः । आकायसिद्धं सस् शुभमप्सरसां वचः। संबर्गादेवलानां च तद्धि लोकोऽनुवर्तने गान्धारप्रामे नारदीवतान, } स्थाः पौरुषप्राधान्ये संस्था भवन्ति । तामां तु पञ्च पर्वाणि । प्रारम्भश्च प्रयत्रश्च तथा वे प्राप्तिसंभवः । नियता तु फलप्राप्तिः फलयोगश्च पञ्चमः ।। अत्र प्रत्येकं प्रेपसर्गधेोगात्पौरुषप्रकर्षेऽवभासते । पुरुषव्या रेण बलात्कार्यसिद्धिः संस्थाप्यते । इतीमा: संस्था उच्यन्ते। संस्कोटः--अवमर्शसध्यङ्गम् सफोटस्य नामान्तरम् । सहृतम्-जाडु लग्रान्तजांनु यञ्जानु संहतं तुधैर्मतम् । तदौष्र्याकेोपञ्जादिरतिभावेषु योषिताम्। भरतः ७६६ ज्ञानुद्वयस्य संश्लेषाञ्जानु संहतमीरितम्। संवृतास्ये निश्चलं च यौले संक्षतमुच्यते । देशीस्थानम् अन्योन्यसंमेिलद्गुल्फाङ्कष्टावावसंयुतौ । चरणौ यत्रगावं च स्वभावस्थितिशोभनम् । तत्संहाख्यं स्थानं स्यात्पुष्पाञ्जलेिविसर्जने । संहृता-हनुः संहता मिलिता मौने हनुस्तम्भे च योजयते। निधलाद्या यदा सैव संहता मौनतेो वरा । सेति चळसंहता हनुः। संहारः-भाणिकाङ्गम् यथाभिलषितावाप्तिः संहार इति कथ्यते । संहिता-श्रव्यकाव्यम् यस्यां सन्धीयन्ते मनीषिभिर्विप्रकीर्णवृत्तान्ताः । सा संहिते निगदिता यदुवंशदिलीपवंशादि । परमेश्वरेण वीणालक्षणे प्रथुक्तोऽयं श्ब्दः । हतः-वीणावादनप्रण सोमेश्वरो द्रतमित्याह । क्रमेण कर्तरी यत्र खसितः कुहरस्तथा रेफश्च भ्रमरो घोष: तद्वाद्य इतमुच्यते । हतस्वरवराटिका-राग भन्द्रधैवतसंयुक्ता पठ्वमाहतकम्पिता । षड्जांशन्याससंयुक्ता हतस्वरवराटि भन्द्रश्च धैवतस्सोक्ता हतस्वरवराटिका । कुम्भः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/९८&oldid=99440" इत्यस्माद् प्रतिप्राप्तम्