पृष्ठम्:भरतकोशः-३.pdf/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शृङ्गारप्रकाश भोजदेवविरचितः । काव्यालङ्कारग्रन्थ । षट्ाित्प्रकाशा त्मकः। प्रथमादिद्वादशप्रकाशपर्यन्तं शब्दार्थशक्तिरूपाः काव्य- । भक्तयो विचारिता: । त्रयोदशाश्चतुर्विशतिषु प्रकाशेषु शृङ्गार एक एव रस इति श्रृङ्गारविभागाः, तदवान्तर विभागाश्च प्राचीनग्रन्थोदाहरणपूर्वकं अतिसूक्ष्मेक्षिकया निरूपिताः । त्रिंशत्सहस्रपरिमितोऽयं ग्रन्थ:। पूर्वाधिं महाभाष्य-वाक्यपदीय व्याद्धिग्रन्थानां सारभतविचारः क्रियते । शृङ्गारलक्षिता-मेलरागः (हेमवतीमेलजन्यः) ( आ) स ग म ध नेि स अव) स नि ध म ग रेि स शृङ्गारवर्धिनी-मेलरागः (खरहरप्रियामेलजन्यः) (आ) स रेि ग म प ध नि स (अव) स ध नि प म रि ग म रेि स अभिनयभूषणकर्ता । अयं वीरभलटनामानं कविशेखरं प्रतापरुद्रसभासदं देंशिकत्वेन स्मरति । अतः प्रतापरुद्रात् (130) नात्यवाचीन:। अभिनवभूषणे अभिनये चित्रतरा शृङ्गारहारः इम्मीरकृत । सङ्गीतनाटबिपयकोऽय प्रन्थ । आरम्भे भोज, विक्रम. जगदेक, केशि सिङ्गण गणपति जयसिंहादयो नृपाः स्मृताः । तेषु फेशिसिङ्गणयोः नृपयेोः अन्या नोपलभ्यन्ते । अरालहस्तलक्षणे सिङ्गणस्य नाम दृश्यते । सोमराजदेवः सङ्गीत रावलीकारः। हम्मीरेणातिबहुमानेन 'नाट्यवेदविरिमिना इति उक्तः । उदाहृतश्लोकन्तु सङ्गीतरसावल्यां दृश्यते । श्र हारे कश्यपविशयिल रम्भार्जुन्याष्टिरावण दुर्गशक्तिवायुजैत्र सिंहरुद्रटमतानि उक्तानि । कालः कै, प. 1280 छिन्नाग्रं घटितं श्रृङ्गं श्णं मृगसमुद्भवम् । शृङ्गिका सा निगदिता तारनादभिधायिनी । शृङ्गी-मेलरागः (हरिकाम्भोजीमेलजन्यः) (छा) स रि म प ध नि न (अद) स प म ग रि क्ष ६७५ शेखरः-देशीतालः हंसके च रसे वीरे गीयने शेवराद्भयः । घुर्गुरुर्लधुर्यक्ष स ताले इंसकः स्मृत शेषभूषणम्-मेलरागः (नटभैरवीमेलजन्य (अव) शेषनादः-मेलरागः (हेिन्द्रमध्यममेलञ्जन्य आ ) स रिं । म प ध स (अव) शेषप्रभा-मेलरागः (मायामालवौलमेलजन्यः) ( आ) स ग म प ध स (अव) स नि ध प म ग fर स स नि ध प म ग म रि स करं सूर्यमुखं कृन्वा चोध् शास्॥: पृथक् पृथक् । पृष्ट योज्या द्वितीयस्य शास्त्राः शारयान्तरे पुनः। शेपवाहिनी-मळग:(भायमालवौलमेलजन्य) ( आ ) म रेि ग म नि स्म (अव । स नेि ग गरि स शेषशायौ 'दीनालः ऽ ऽ ऽ ऽ ऽ ऽ ऽ ऽ ऽ ऽ ऽ शैवम्-देशौन्थानम् करणम् समुद्यतः कुञ्चिनाद्विर्गमने चन्निवेशितः। ऽ ऽ ऽ ऽ ऽ आयनं स्थानकं यन्न करी कलासंस्थितः। निरुपभ्रमरीयुतौ पादैः शैवं नदग्निम् । तद् ६ लभः हरिपाल.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/५&oldid=99347" इत्यस्माद् प्रतिप्राप्तम्