पृष्ठम्:भरतकोशः-३.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वेिक्षिप्ताश्चितगण्डसूची गङ्गावतरणार्धसूर्वीढण्डपा चतुर अभरनूपुराक्षिप्तार्वस्वतकनितम्बकरिहस्तोरोमण्डलकटीछिन्नानां पञ्चदशकरणानां प्रयोगे सम्भ्रान्तः। संधान्तः स्यातु िवलुठन् सर्वाहुल्यमताशनात्। यथा-दरटि िगरिगड गििरगिढ ददोणकिट मदद संभ्रान्त-धुझावृत्तम् ॐन्यं च पञ्चमं षष्ठं सप्तमै दशर्म परम् । वृते सङ्कतिसंज्ञे तु संभ्रान्ता नासतो यथा । गङ्गणबन्धूलोकपदीओ उडुगणगहाण समणुगो। प्रहगणबन्धुलकप्रदीप उडुगणग्रहगणसमनुगतः। अञ्च पञ्चमादिषु शुरुरित्यर्थः । परमित्येकादशस्थानम् समावेिद्धया चार्या व्यावयै परिवर्तितम्। ऊरुपृष्ठतले पन्न निद्ध्यादलपलवम् संभ्रान्तं कथयन्येतत्ससंभ्रमपरिक्रमे । पद्मकोशोऽथवात्र स्यादिति कीर्तिधरोऽब्रवीत्। अन्योन्याभिमुखौ 5यरुंकरौ वितरेवितै। पाश्र्वः प्रदेगावन्तरावृत्या द्विगुणीकृतैौ । आकुछेत्कूर्परौ चाथ कटीवलनशालिनैौ। यदा तदा सम्सुखीनरथाङ्गं समुदीरितम् गान्धारस्य प्रथमश्रति: । चलनं तु जळूकावदेकेनान्यस्य पाणिना । तिर्यक् चाधर्षयेद्भमेिं कराभ्यां तु पताकिकै । धृत्वा तु गमनं यत्तु सरणं तदुदीरितम्। ७ १० भरतः सरणं नाम तत्ोतं हरिपालमहीभुजा । सरणी-श्रति गान्धारस्य तृतीया श्रुतिः । हनुमन्मतेऽष्टादशैद् श्रुतय अत्रभते गान्धारश्चतुश्श्रुतिः । सरलः-वर्णालङ्कार क्रमाद्ष्टसमारुह्य हेित्वा सप्तश्वरान्पुनः । मूलं दृष्टा समारोहे यत्र सत्सरलस्मृतः । यथा-सरिगमपधनिस इति क्रमेणारोहात् सनिधपमगरिस इति व्युत्क्रमावरोहात् उभावपि सरलावेव । आदिालानुगत्वादलङ्कारस्वम् अधस्तात्पाश्र्वयोरूध्र्व यस्याहुः प्रसारितेः। तमाहुस्सरलं भूस्थनिर्देशेऽनुतौ तथा । पक्षाणां पैौरुषे माने विनियोज्यः क्रमादसौ । अधश्चोध्वै पाइर्वयोश्च प्रसृतरसरलो भवेत्। पक्षानुकरणे माने भूनिर्देशे च स स्मृतः । पुरतः पार्श्वतो वापि सरलस्यात्प्रसारितः। पक्षानुकरणे भाने स्पन्दनालिङ्गने भवेत्। सरला-मेलरागः (चक्रवाकमेलजन्यः) (आ) स रि प ध नि स (अव) स नि ध प म स हरिपाः सरसकल्याणी-मेलरागः (मैचकल्याणीमेलजन्यः) (आ) स रि ग म प ध नि स (अव) स नि ध प म ग म रि सं सरसचिन्तामणिः-मेलरागः (रिकाम्भोजीमेलजन्यः) (आ) स रि ग प म ध नि स. (अव) स नि ध प म ध म ग रि स

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/४०&oldid=99382" इत्यस्माद् प्रतिप्राप्तम्