पृष्ठम्:भरतकोशः-३.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उश्नीचस्वरेपेतं न दूतं न विलम्बितम् । पद्तालैः समे गीतं समाचावडभम् । यद्वक्षत्सौष्ठवोपेतं चतुरस्राङ्गसंयुतम्। स्वभावस्थं समं प्रोक्तं स्वभावस्य निरूपणे ।। प्रकृतिस्य सभं प्रोक्तं यतो भेदाविति स्मृतौ । तस्मात्समं जपध्यानस्क्भावाभिनयादिषु । इदमेव प्राकृतमिति विप्रदासः स्वभाविकं समं शीर्ष स्वभावाभिनये मतम्। स्थानकम् अक्तूमुक्तानितं यत्र पाइहस्तप्रसारितम्। स्थानकं तत्समं ज्ञेयं स्थस्य शयने भवेत्। उत्तानितमुखं चैव प्रत्यङ्क्तकरं तथा समै नाम प्रसुप्तस्य स्थानकं संविधीयते ॥ सममुखारी-मेलरागः (खरहरप्रियामेलजन्यः) (आ) स रेि ग म प ध नि स (अव) स ध नि ध म प म ग स । समयः-निर्वहणसन्ध्यङ्गम् दुःखस्यापगमेो यस्तु समयस्स निगद्यते 47 केमः भरतः ७०५ मल भरतः विरोधप्रशमनं समयः दुःखनिर्गमयुक्तः कालः सभय भो इत्यादि शर्विलकवाक्येन चारुदत्तस्य दुःखापगमः सूचितः । समरः - गीतालङ्कारः (निसारुकभेद लघुद्वयं विरामान्तै ताले कन्दुकनामनि । समरो गीयते तेन मध्यमश्च लयो भवेत् । । समर्पणम्-माणिकाङ्गम् क्षेोपवेिद्धाया उपालम्भवचनम् मलयवती वाक्यं 'भगवन्कुसुमायुध” इति । कृत्वोपरिगतं वाचं पणो दुर्दरोऽपि वा । ग्रयाति मुरजं यत्र सभलेखस् कीर्तितः । दर्दरपणवमृदशैर्नानाकरणैस्समनुयातः। तालङ्गवेणुयुक्तः स तु विज्ञेयरसो नाभ ॥ भरतः | ताः पावेधाः । प्रार्थना लाभसंथेौ नाशः संप्राप्तिरेव च। इति । अत्र लाभनाशयेौर्दैवस्य प्राधान्यम् । प्रार्थनासंयोगय: संप्राप्तौ दैवपौरुषयोः । न सर्वत्र प्रकर्पवाचे प्रेोपसर्ग अक्षरसमं अङ्गसमं ताललयथतेि समं ग्रहसमं न्यासापन्यास- | पुरुषस्य योगो भवति समै पाणिसमं च इति पुष्करवाद्ये समत्वं वैद्यम् प्रथमं पणवेनैव ददैरेणेव वा पुनः। वाद्यतेनन्तरं भूयो मुरजेन समं तदा । समानवर्णस्यालेखात्सम्लेखः प्रकीयेते । शुः अन् सङ्गीसार स च देवासुरवीर्यकृत । यथा-शाक्रानन्दः । द्वादश्नाय कान्वितः । तमिषयो विद्रवाः । अग्रिसमीरकृतः युद्धकृतः पुरोपरोधश्च । तत्राद्यः पलेिय अन्तःपुराभिसंभ्रमः । द्वितीयः मलाभ्यां कैसयुद्धार्थे कृष्णस्य क्रीडापर्वतारोहणम् । शेषो मृच्छ कटिकायामार्यकानुसरणे पुरोपरोधः । क्षयश्व कपटा:। एक वस्तुक्रमजः । अन्ये देवकृत: अपरोऽन्यकृतः सुखदुःखसंभवः।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/३५&oldid=99377" इत्यस्माद् प्रतिप्राप्तम्