पृष्ठम्:भरतकोशः-३.pdf/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ १न् प्रथन्धान् संप्रवक्ष्यामि नामलक्षणसंयुतान् । स्वरार्थः स्परपूर्वं च करणे बर्तिनी तथा । विधर्तिनी मातृका स्यादेला ढौड़ी तु जोऽबड: एकावली रासकः स्यादङ्कधारितय:परम् । कैवाडो नन्दनामाथ पञ्चतालेश्वराभिधः । अय: गाथा छरी छ वीरश्रीशुकारिका । श्रुतयोऽथ स्वरा प्रामौ मूर्छनास्तानसंयुक्त स्थानानि वृत्तयश्चैव शुष्कं साधारणे तथा। एष स्रगतोद्देश यदा वादी गृहीतः स्यात् संवाद्दी व विमोक्ष्यते । विवादी चानुवादी वा स्वराभिन्नः स उच्यते । खरभेदाः तेषां लक्षणानि च। षड्जः स्यादृषभवब गान्धारो मध्यमस्तथा । पञ्चमेो धैवतश्चाथ निषादश्चेति ते क्रमात्॥ तेषां संक्षा सरिगमपधनीसपरा मताः । नाभेः समुत्थितो वायुतालुर्जिह्वाग्रसंहृतः॥ छषभो बवृते यस्मात्तस्मादृषभ उच्यते । 64 पतिः मतः ९७७ वातो मुख्यः गान्धर्वे गान्धारखेन स स्मृत वायुः समुत्थितो नाभेद्वैद्योष्टससमाहतः। स्वरमभ्यस्थितो यस्मात्तेनासौ मध्यमो मत वायुः समुत्थितो नाभेहरकण्ठशेिरोष्ठतः । वायुः समुत्थितो नाभेश्रो दन्तशिरस्तथा । निषीदन्ति स्वराः सर्वे निषाद्तेन कश्यते । स्वरा वादी छ संवादी विमादी व चतुर्विध । अनुवाई ए सर्वक्ष प्रयोगे छहुः स्मृतः । धार्थी स्वरस्तु रामा स्यान्मन्त्री संवाविरुध्यते । स्रमहिमा येषु स्वरेषु वा ओसा क्षुता पाल्पताऽपि वा। अनुच्ऽपि हि सा ज्ञेया आतिष्वेषु स्वरेषु हेि ॥ पङ्कजल्याद्भुतवीरौ च ऋषभस्य तु रौद्रकः। गान्धारस्य च शान्तं च हत्याख्यं भध्यमस्य प ॥ पञ्चभस्य च शृङ्गारो वीभत्सो धैवतस्य च । क्षोऽत्रिः कपेिलचैव वसिष्ठो भार्गवस्तथा। आत्य प्रधर्म खण्डै गीयतेऽथ द्वितीयकम्। तृतीयं नाम पु च ततस्त्वाद्यभुदीर्यते अविच्छिौः स्वरैर्यत्रारभ्यते खण्डयुग्मकम्। ( ५