पृष्ठम्:भरतकोशः-३.pdf/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्थायिस्वरूप सत्यसंस्काररूपेण स तु स्थायी सभागतः। न सिरकृतसंस्कारास्वङ्गे गच्छन्ति नापरे ।। स्थायिभावलक्षणम् प्रथमे यः समुतस्तथाऽन्तेऽप्यवतिष्ठते। स्थायी भाव: स विज्ञेयो आदौ मन्द्रस्वरासक्तं स्थाथी चेत्यभिधीयते । सर्वेषां समवेतानां रूपं यस्य भवेद्धहु स मन्तव्यो रसः स्थायी शेषः सञ्चारिणो मताः। स्थितपालयलक्षणम्-लास आसनस्था वदेद्यत्र प्राकृतै विरहे वधूः । भन्मथानलताङ्गी स्थितपाठयं तदुच्यते । स स्थिरो स्र कम्पः स्यात्स्वराणां छायवर्णगः । स्थितपाठ्यस्य वक्ष्यामि विधानं चाप्यतः परम्। वृत्तमेकमथ द्वे वा योजयेत्पञ्चपाणिना । ततःपरं ते भूयोऽपि युग्मतालेन वा स्मृते। अवसानं च कर्तव्यं त्वरितं पठ्ठवपाणिना । द्विकलेनेति विज्ञेयं स्थितं पाठ्य प्रोकृभिः। उपोह्य तालं यश्रे तु वृत्त्या तैः समैस्तथा । आसीनंपाठ्य युञ्जीत सर्वेभूपैस्तु पौरुषः। गेयं चतुर्भिः पादैस्तु समैरर्थवशानुगैः। श्रासीनपाश्च कर्तव्यं विधिवत्पञ्चपाणिना । नायज्ञान्ने | स्थूलहस्तः-हस्तपाट स्त शुमङ्करः । ९७५ कुम्भः मालवश्रीस्मृते रामालालेो नैिस्सारुसंज्ञकः । तत्पाटपट्टानि स्युः पञ्चषानि रसोऽस च । शृङ्गारो लामुदेवस्य क्रीडां रासकादिभि । निधमधुसूदनोद्यरसवलयनामकः । प्रबन्धः पृथिवीभन्न प्रवन्धीतये हरेः । एताकेन भुवं द्श्र्य म् वामहस्तेऽर्धचन्द्रकम्। स्नुषायां च प्रयोक्तध्दं कोहलेन प्रकीर्तितम् । स्फुरितम् स्फुरितं कम्पितं प्रोक्तं शीते शीतज्वरे बुधैः। वक्षेोजप्रणयमुष्टिः अन्योन्यावर्जितः कराः । यस्यां सा जनिता ज्ञेया पादस्तु लसंचरः । एता देशविदः केचिदूचुर्मुसलघाटिका। जनीविषण्णोरुसमे वामेतिर्यक्प्रसारितः । पञ्चताब्ठान्तरं तस्य स्यन्दिते यन्निगद्यते । ताळस्तत्करांगुष्टमध्ययोस्तु तयोर्मतम् । शरीरमलसं नेत्रे मन्थराकारधारिणी । हस्तौ च तदा वस्तालसम्पतम् स्रस्तौ िवयुक्तौ व्याधिमूच्छमिदम्लानिहानिभीतिषु तन्मतम्। स्लच्छाया स्क्ररागानुमिश्रा च स्वच्छाया परिकीर्तिता। स्वस्तिकाश्लेषः बिभ्रतो स्वस्तिकाकारं करयोः स्कन्धदेशतः। वलनं चेतदा प्रोक्तं स्वस्तिकाञ्श्रेषचालयम् ।