पृष्ठम्:भरतकोशः-३.pdf/३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शुभ्रवाहिनी-मेलरागः (खरहरप्रियाभेलजन्य ( आ ) स रि ग म प नि ध म प नि ध नि भ (अव) स नि ध प म ग भ स शुष्कम्-दर्शनम् प्रौढाझिसशुष्यत्प्रभ शुष्कमुदाहृतम् गीतनृतविहीनत्वाद्वाचं शुष्कमिति स्मृतम्। शुष्झावकृष्टा-पूर्वराङ्गम् अक्ष शुष्काक्षरैरेव ह्यवकृष्टा ध्रुवा यत तस्माच्छुष्कावकृष्टयं जर्जरश्रेोकदर्शिका । शूत्कारोऽन्बर्थनामात्र वंशे फूत्कारदोषः शस्कारोऽन्वर्थनामाप्त केषाञ्चिद्दशमो मतः । शून्या—दृष्टि निष्कम्पा समतारा च बाह्यार्थप्रहिणी च या । शून्या दृष्टिस्समाख्याता चिन्तायां व्यभिचारिणी । धूसरा मलिनापाङ्गनिष्कम्पा पुटतारयोः । शून्यावलोकिनी इष्ठिः शून्या चिन्ताप्रकाशिनी ।। ज्यनः 45 भरतः कुम्भः शून्यता-शिल्पकाङ्गम् यथा सीताऽपि तत्रासेत्यादावपि च दृश्यते । ३शून्यता विस्मृतिस्सर्वकर्मणां स कदा स्मृता । शारदातनवः | वेि स्मरणं शून्यत्वम्। यथा-प्रावृडङ्के वत्सेत्यादि सागरः | शून्यमध्यमः-मेलरागः (वाचस्पतीमेलजन्यः) ( आ ) स रि म प नि ध स ( अव) स नि ध प म ग रि स म्म ६७३ ! शूलिनी-मेलरागः (खरहरप्रियामेलजन्यः ) (आ) स ि ग रेि म ध म प ध नि ( अव) स नि प ग रि स स ० ० रि गा म ८ प ० ध ० नि स आणादी प्रयुक्ता श्रृङ्खलान्योन्यवन्धिनी । सा लथान्तरे प्रयुज्यते । लयान्तरम्, लयांवशेष । श्रृङ्कली-वर्णालङ्कारः । यथा - सस्सर सरिगन्म रिरिगिरिगण्प इत्यादि । व्युत्क्र मेण ममग्गमग्गरिस्स इत्यादि ! आरोहश्चावरोहश्च शृङ्गल्येव । अस्य निस्सारुतालानुगतत्वेनानुपूर्वीविशिष्टत्वादलङ्कारत्वम् शृङ्गम् मुषिरवाद्यम् शृङ्गं च माहेियं श्लक्ष्णं सर्वदोषविवर्जितम् । फूत्कारसुचिरक्षिप्त दन्तिदन्तोपोभितम् । धेोकानादगम्भीरं तस्थुकारविराजितम् । कृष्णेन निर्मितं वाद्य शृङ्गोपालवलभम् । हस्ताङ्गलप्रमाणेन तूर्यवन्कथितं पुरा। पाटवर्णाश्च ये तत्र तत्र ये वाद्यकोविदाः । तानाहूय महीपालः सुसन्तुष्टः प्रियावृतः । उत्सर्वे च तथोद्याने कुर्याद्वाद्यविनोदनम् । करेणुन्दनाकारवदनं दधतं शुभम्। निर्दे माहिषं शृङ्गे श्लक्ष्णं स्निग्धं सुसंस्कृतम् । धुत्तूरकुसुमाकारं शृङ्गस्यानुरुहस्य च ? । अष्टाङ्गलायतं खण्डै मूलेऽस्य ध्वनिसिद्धये । न्यसेद् द्वयङ्गलकं तस्य छित्वा रन्भ्रमेककम्। कृत्वा फूत्कारजनकं भुङ्कारेणानुवादयेत्। विविधध्वनिगम्भीरं प्राये गेोपालकेषु च । कुन्

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-३.pdf/३&oldid=99345" इत्यस्माद् प्रतिप्राप्तम्