पृष्ठम्:भरतकोशः-३.pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पृथ्वी यत्र शुरुक्षयादिलघवत्वापेो नलो मध्यलो। वात:ीतगुरुः नभोऽन्तलघुभृत्प्रद्योतनो मध्यगुः । चन्द्रादिगुरुः पुरन्द्रपुरी सर्वव ला सर्वतो । वक्तयेलाराणसंहतिं हतरिपुःश्रीसोमराजो िवभुः । एलानां संख्या हंसावत्यादियुग्मस्य निकारा एवमेव तु। सर्वे त्रिनयतीभेदा एलान्थसमुद्भव एलापदानां नामानि झामी च अघवान् शान्तिजितोमत्रो विकारवाम् । मांधाता सुमतिः शोभी सुशोभी गतिोऽश्चित । विचेित्रो वासवोदुः सुचेिन्न क्षति पोडश। नानान्येलापदान स्युःोडशानामनुक्रमात् ॥ एलावणेषु देवता अकारे देवता विष्णुरिकारे मकरध्वजः । लष्कारे लक्ष्यते लक्ष्मीरेलावर्णेषु देवताः । उद्वाहो द्विस्ततःखण्डं यस्यां द्विभूरिवाद्यकम्। तत्किञ्चिद्दधिकं वारे द्वितीयेऽथ तृतीयकम् ।। कियहीधै सकृतञ्च कैश्चित्पाटैर्विमिश्रितम्। प्रयोक्तव्यं ततो दीर्घखण्डै वर्णस्वरात्मकम् ।। ततोऽल्पं बहुपाटाधं ततोऽन्ते छण्डणो भवेत्। उद्धतो ध्वनेिरस्रस्यात्प्रायोमानं विलम्बितम् । क्षेोता सेोला परे प्राहुः खण्डचालिं मनोहरम् ।। धन्यासी औश्वः प्रोक्तः सावेरी धविवर्जितः। औडवो गुर्जरी प्रोक्तः सादिर्वज्यौं रिधौ तथा । मोक्षदेषः ८७९ | रिधौ वज्य अध्यमादिरौडवा मधुमाधवी। मेघरञ्जी मध्यमादि धनिक्ज्यौं तथौडवः । बेलावल्यौडवः स्यातुमोदिर्वज्य सरीस्ट्रौ रामकृत्यौडवः स्यातु गादिर्वज्य रिधौ स्वरौ । नारायणी निषादादिरौडो धपवर्जितः । भयोगं यादृशं प्राप्ता प्रवृक्षिोढूमाश्धी ! परं च नैपालवत्सप्राग्ज्योतिक्षास्तथा । कामरूपाः पुलिन्दाश्च वैदेहालात्रलिप्रकाः एतासां तु प्रवृत्तीनां रङ्गपीठपरिक्रमा साव्यापसव्यरूपेण विज्ञेया विांचधा क्रिया । औदार्यम्-पौरुष औदार्य सुमहान् प्रियभाषण अ नेता व तारमन्द्राणां येोऽत्यर्थमुपलभ्यते । प्रहापन्यासविन्याससंन्यासन्यासगोचरः अनुवृतश्च यश्चेह सोंऽशः स्यादंशलक्षणः । औडुवशब्दनिष्पत्ति उडवो वान्ति गच्छन्ति तस्मिन् तदुडवं नभः । भूतसंख्यामितं निष्ठा भूतानां पञ्चमं हेितत् ॥ औौद्धवीपञ्चसंख्यासा येषां ते ह्यौडवा सतः । तस्मात्परवररात्मानरतानाद्या औडवाः स्मृताः । सीतझरन्दे अंशच्छाया येष्वंशेो दृश्यते स्थायातेशस्य परंकीर्तिताः । कुम्भः