पृष्ठम्:भरतकोशः-३.pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिक्रान्ता पादं कुञ्चितमुत्क्षिप्य गुल्भक्षेत्रे द्वितीयके । प्रसार्य पुरतः किंचित् पात्रप्रकृतिभेदतः ।। अतिक्रान्तस्य लक्षणम् यत्र चारीमतिक्रान्तां प्रयोगामुगतौ करौ। कुवैत तदतिक्रान्तां प्रयोगानुगतौ करौ । हस्तौ गरुडपक्षाख्यौ भट्टतण्डुरिहाब्रवीत् । अर्थक्रिया लोकेषु स्थावराणां च जङ्गमानां तथैव च। नामजन्मोक्तनक्षत्रा हतैरर्थक्रिया भवेत् । एवं काव्यस्य च गुरोः सम्भतिः पूर्वसंमता। अट्टतालेन तालेन यदोद्वाहादिधातुषु । गीयमानेषु नृत्तेषु विलम्बितलयांश्रयैः । गीयमाने ध्रुवे कैश्चित्करैरतिमनोहरैः। तदा द्रताख्यावृत्तं स्यात्सामाजिकमनेहरम् ।। काँश्चनच्छविधीरलोचनो सुन्दरो हि परमेष्टिदैवतः। पञ्चविंशतिकहायना सृतो वैवयवंशज इहाडुतो रस । शृङ्गारशेखर सुदुर्घटपदार्थानां दर्शनश्रवणादिभिः स्तम्भसंभ्रमरोमाञ्चजडतागदितादिभिः । अभिव्यक्तगतैर्भावैरेमियें व्यभिचारिभिः । चित्तविस्ताररूपोऽयं चर्वणीयत्वमागतः । विस्मयस्थायिभावोऽसौ तज्जैरुक्तोऽदूतो रसः । अधमनायिकालक्षणम् अकस्मात्कुप्यति रूपं प्रार्थितापि न मुञ्चति सुरूपं वा विरूपं चा गुणवन्तमथागुणम् ॥ स्थचेिरै तरुणे वापि या वा कामयते दुतम् । ईष्यकोपविषादेषु नियता साधमा मता । ७८९ अनवधानकः स्थायेिस्वरादीं त्यक्त्वा यो गायेत्सोऽनवधानकः। अनाशी स्वर पञ्चमं मध्यमग्रामे षड्जग्रामे तु धैवतम् । अनाशिने विजानीयात् सर्वत्रैव तु मध्यमम्। आकाशसंभवो नादो यः सोऽनाहतसंज्ञितः । तस्मिन्ननाइते नादे विरामं प्राप्य देवताः ॥ योगिनेऽपि महात्मानः तदानहतसंज्ञके । मनो निक्षेिप्य संयान्ति मुक्ति प्रथवमानसाः ।। वन्तुंमात्रमनेिर्युक्तमिदानीं विधिरुच्यते । उद्वेष्टितपरावृत्त्या करयोर्जिह्वाया दशा नतेन शिरसाऽस्पर्शमंनिष्टं दर्शयेद्वधः ।। पताकेन तु हस्तेन तिरोधाय निजं मुखम् । पयःपांसुपतङ्गानां भ्रमिभ्रमणतेजसः। उध्णस्य पवनस्यापि वारणं संप्रदर्शयेत् अनिष्टराक्षरपदम् अनिष्ठुराक्षरपदं गान्धारीजातिमाश्रितम् । चवत्पुटेन योक्तव्यं त्रिमूढं द्विकृतेन तु । अनुकूलः-नायक एकस्थामेव रमते सदा त्यक्तपराङ्गम सीतायां रामवत्सेोऽयमनुकूलः स्मृतेो यथा । गायेद्यो नासिकायां तु सोऽयं स्यादनुनासिकः। भः