पृष्ठम्:भरतकोशः-२.pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विनष्ट तु यदा द्रव्ये चुपलब्धिः पुनश्च या। सुखमुत्पद्यतेऽतीव सा प्रीतिरिति कीर्तिता ।। इति केचन तु भरतपाठान्तरमाहुः। यथा--किं वृत्तान्तैरिति श्रीक भ्रमतिबलुत्यादौ हन्त कीर्ति - िित हर्षकृत् अन्ये पठन्ति --वाच्यमर्थे परित्यज्य ऋष्टयादिभिरनेकधा । अन्यस्मिन्नेव पतनादाशु शास्स उच्यते । भरतः दृष्टिर्दशेने प्रकृतिमुखरादिवाक्यमिति पूर्वोक्तमित्यर्थः । नचेयं व्याजस्तुतिः निन्दाभागे स्तुतेरभावात् । पूर्णतायास्तु निन्दाया प्रियोक्तिः-लक्षणम् यत्प्रसन्नेन मनसा पूज्यं पूजयितुं वच हर्षप्रकाशनार्थे तु सा प्रियोक्तिरुदाहृता -वीणावासवदते (७ ऑके भरतरोहको वत्सराजाय वासवदत्त वीणाभ्यासार्थमर्पयितुकामं तं दृष्टाह या शेते इत्यादि। यथा पुंसः पूर्वापरीभावः सुखित्वेन व्यवस्थितिः। बुद्धेरुन्मीलनीगाढं प्रीतित्वेन निगद्यते। मध्यमस्य तृतीया श्रुतिः । प्रीतिपीताम्बरतालश्रेणिमुक्ताफलम्-सूडप्रबन्धः आदितालस्तथापञ्च हरवत्समुद्भवाः प्रतेिमण्ठश्चतुर्मातो मण्ठचैवाहूतालक ताले चर्णयतिश्चैव जलमङ्गलसंज्ञक विजयानन्दूनामा च जयश्रीसंज्ञकः परः ।। नवमातृकमण्ठश्च निस्सारुझेम्पकीऽपि च पको द्रतमण्ठश्च प्रतिालाभिधः परः । प्रतिालं पदानि स्युः पाटास्तदुभयं तथा मध्ये मध्ये यथा शोभा प्रयुक्तं च विशेषवत् ॥ विशेषतो वर्णयतो जयश्रीसंज्ञकेऽपि च। तेनकाः स्युः पदस्थाने प्रतिाले न चेष्यते । भुक्तिः पाटाकरैर्युतैरालापेन पुरस्कृतैः। पदान्येवं षोडशैव ताला एकोनविंशतिः । ४०८ गौण्डः स्याद्देशवालादिरागस्सर्वपदाश्रय धीरोदात्तगुणैर्युक्तो वण्र्य उत्तमनायकः । छन्दः स्यात्वेच्छयाबद्धं समानादिगुणा दश । वर्णाः स्युर्यत्र स ज्ञेयः प्रबन्धः प्रीतिकृद्धरे ।। प्रीतिपीताम्बरतालश्रेणिमुक्ताफलाभिधः । अव्यप्रैरिन्द्रियैज्ञशुद्ध ऊहापोहविशारदः। व्यक्तादोषोऽनुरागी च स नाये प्रेक्षकः स्मृतः । यस्तुष्ट तुष्टिमायाति शोके शोकमुपैति च । दैन्ये दीनत्वमभ्येति स नावे प्रेक्षकः स्मृतः। नवैवेते गुणास्सर्वे एकस्मिन्प्रेक्षके स्मृताः ॥ प्रेक्षणिकम्-नृतरूपकम् पदार्थाभिनयं यच ललितं च लयान्वितम् । कुरुते नर्तकी यत्र सोऽपि नर्तनकः पुनः। लास्यं द्विपथच्छलेिकसमरथ्यासमन्वितम्। सुतालचतुरश्राभ्यां यत्र कर्तुः प्रवर्तते । गर्भावमर्शरहितं सर्ववृत्तिसमन्वितम्। प्रभूतमागधीशौरसेनीकं रसभावयुक् विसन्धीति वदन्त्येतदुत्तमाधमनायकम् । भारत्यारभटीयुक्तं कवेित्स्यात्तस्य सात्वती यथा बालवधाख्यं च नृसिंहृविजयो यथा । पूर्णनैपथ्यपाठेन नान्दी तस्य विधीयते । कचेिद्भर्भावमौ स्तः कविद्वतिचतुष्टयम् कविज्ञेप्थ्यपाठाङ्गं न कदाचन सूलधृत एवं प्रेक्षणिकै विद्याद्यथा त्रिचुरमर्दनम् । प्रेक्षणिकम् यस्य पदार्थाभिनयं ललितलयं सदसि नर्तकी कुरुते तन्नर्तनकं शम्या लास्यच्छलिकद्विपद्यादि । रथ्यासमाजचत्वरसुरालयादौ प्रवर्तते बहुभि पालविशेषैर्यत्तत्प्रेक्षणकं कामदहनादि । कुमन्भ अशेषभाषोपशोभितं, शौरसेनीप्रधानं, गर्भविमर्शशून्यं, तः क्षणयुक्तं च सर्ववृत्तिनिष्पन्ने, प्रतिमुखसन्धिप्रवेशका न कर्तव्याः परिवर्तकयुक्त प्रयव्रतः कार्ये नियुद्धसंफेठयुतं; विपदनुचिन्ता हुलं च। अत्र तु सूत्रधारो न विधेयः । यथा-वालिवधः ।