पृष्ठम्:भरतकोशः-२.pdf/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६०६ पूर्वाशयसमानार्थेरप्रत्यक्षार्थसाधनैः अनेकोपाधिसंयुक्तो विचारः परिकीर्तितः ।। पदमणिः पादयोद्ध्यनर्थ क्रुस्वन्नभैमीमपि। अलगं क्रियते यत्र तद्विचित्रं प्रकीर्तितम् ।। ० ० विचितः-अङ्गहर प्रवृत्तार्थानुसारि परोक्षार्थसाधकं बहूपायोपाधिदर्शनं वाक्यं विषारः। क्षुद्रराक्षसे यथा--साध्ये निश्चितमित्यादि राक्षस सूचीवाभिधौ हस्तौ पदोऽतु तच्छुट्टनम् । क्यम्। प्रयोकितदृशा भूयाद्विचित्रः प्रथमो भवेत् । इतौ सन्दंशनमानौ पादौ विषमसङ्करौ। विचारचतुराननम्- करणम् ष्टिभ्य समसाचिभ्य विचित्रम्य द्वितीयके ॥ अङ्गपृष्ठचलनं पादस्यैकस्य चापरम् । नन्दीश्वरः निकैंडितजानुभानु त्रिपताकैौ करौ पुनः यत्र चत्वारि चत्वारि पक्तिद्वितयरूपकम् । प्रसारितौ संकुचितौ बहुशो यत्र संक्रमम् । निवेशितानि पात्राणि द्वे द्वे तत्पार्थयेटॅथः ।। झरनें कलितं तद्धि विचारचतुराननम् । एवं द्वादश पत्राणि भुवां विनिमयैर्मिथः। विचारप्रतिमण्ढः-देशीताल: विचिन्नक्रमवृत्तं तु कुर्वन्ति कलनूपुरम्।। विचित्रसंज्ञेबन्धोऽसौ भर्बद्वैचित्र्यकारणम् ।। विषारप्रतिमण्ठोऽसौ नगणो दौ विरामः दामोदरः विचित्रः-कविल्वरचनामः प्रतिभा प्रथमोद्भसमये यन्न वक्रता । विचित्रम्-मण्डलम् शब्दाभिधेययोरतः स्फुरतीव विभाव्यते । दक्षिणो जनितां चार्ल अरूद्वृत्तां च बिच्याम्। ततश्चार्गे स्थितावत् शकटस्य तथैव च । यत्र तद्वदलङ्करैः भ्राजमानैर्निजात्मना स्रोभातिशयान्तःस्थमलङ्कार्यं प्रकाश्यते। एलकक्रीडितां च लघुतां तथैव च। उक्तिवैचित्रयमार्गेण काष्ठां कमपि नीयते । यत्रान्यदा भवसर्वे अन्यथैव यथारुचि ।। समोसरितमत्तल वितनोति यथाक्रमम् । बामोऽह्निः संर्पन्दितां चार्ल्स पावैक्रान्तां तु दक्षिणः॥ भाव्यते प्रतिभलेखमहत्वेन महाकवेः । बभावस्सरसाकूतो भावानां यत्र यध्यते । भुजङ्गवासितां चार्लीं कुर्याद्वामोऽथ दक्षिणः। केनापि कमनीयेन वैचित्र्येणोपचूंहितः । अतिक्रान्तां तथोद्युक्त वामोऽवतां तथैव च । विचित्रो यत्र वक्रोक्तिवैचित्र्यं जीवितायते । पार्श्वकान्तां दक्षिणस्तु वामः कुर्याच सूचिकाम्। विक्षिप्त दक्षिणः पादो वामोऽतिक्रान्तचारिणम् । विचिनकः प्रबन्धेः यत्र तत्स्याद्विचित्राख्यं मण्डळं तद्विदां मतम् । अनेकदेशभाषामिः स्वरैः पौटैश्व तेस्रकैः। बेबः 'वित्रितो बहुतालैश्च विचित्रकं इतीरितः । पदान्येवंविधान्यत्र प्रति रागं नियोजयेत् । पार्श्वतस्सन्नतं गात्रं पादः पार्श्वप्रसारितः। स्वरान्वज्र्यान्परित्यज्य क्षिपेद्रागोचिताग्स्वरान् । पात्रे च बलिनं हस्तौ विशिष्टस्वस्तिकीकृतौ । तालाग्भिन्नान्तथा तत्र न्यसेत्तत्र पदेपदे गात्रं च भ्रामयन्नेव भ्रमरीमाचरेत्तदा पाटांस्तालानुसारेण तेनकान्प्रतिसंयुतान् । अन्ते चाप्यायतस्थानं विचित्रं करणं तदा। एवं कृत्वा पदन्यासं रोगैस्तालैस्समन्वितः । स्वरैः पटैस्तथा तेन्नैः गातव्योऽयं विचित्रकः। सोमेश्वरः कुन्तु