पृष्ठम्:भरतकोशः-२.pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रससन्देहः ५३६ रघुमिन्धुः । श्रीकता. वत्सळाख्यो दशमो रसोऽवश्यमेषितव्यः--इति । तद्युकम् । यस्याङ्गहृदयस्सत्रे शृङ्गाराचैरसैर्युतः दशनवैकादृशप्रभृतीन्यपि समर्थयितुं शक्यन्ते । यतः समस्तैरसमस्तैश्च रससन्दोहलक्षणम् । या प्रीतिः नास बसलः । अपत्यविषयत्वाभावात् । नापि शृङ्गारादावन्यतमः। तद्विलक्षणत्वात्। "तस्माद्भक्तिरूप एका रससद्धविचारः दशोऽङ्गीकर्तव्यः। मित्रविषये प्रीतिप्रकर्षः सौहार्दनामा रसो ननु रस एवासिद्धः किमाश्रयो विचार इति चेन्न, रसो रसः द्वादशोऽपि इति प्रतिविषयमनन्ता । रसाः प्रसज्येरन्। अर्थ- शृङ्गारो रसःवीरो रसः, करुणो रसःइति सामान्यवशेषाभ्यां तेषां प्रत्युत्कर्षरुपतया वत्सलेऽन्तर्भावदशैव रसा इति चेदेवं व्यवहारतस्तत्सिद्धेः। तथाहि तर्हि प्रमोदात्मा रतिरिति वचनाद्रतिमीत्यौरेकार्थतया वत्सळ रसे रसवशयतां गतस्य यो गुणे हर्षवशीकुतस्य। स्यापि शृङ्गारेऽन्तर्भावानवैव रसा इति किलेभ्यते । अपत्य विवेकसेकस्तुकभावभिन्नं मनः प्रसूतेऽङ्करवस्कवित्वम् ।। विषयायां रतौ शृङ्गारव्यवहारो नास्तीति चेन्माभूद्वायवहारः शृङ्गाररसशृङ्गारः तस्यास्सौन्दर्यवीर्थः । तथाप्यसौ न शृङ्गाराभ्यतिरिच्यते । अन्ये तु देवद्विजमुनिनृप कर्णमारोप्यतां देव हितं विस्मयपल्लवम् । पुत्रादिविषयां रतिमुकुटामपि भाव इत्येव व्यवहरन्ति । एव अनुद्भिन्नो गभीरत्वान्तर्गढ़धनव्यधः। रसविवेकः । पुटपाकप्रतीकाशं रामस्य करुणो रसः । स्थाय शान्तस्य निर्वेदे भावरसञ्चार्यपीष्यते । वीरो रसः किमथायुतपं एव-इति यवहाराः सन्ति। जुगुप्सां स्थायिनै केचिद्वसाहमपरे विदुः । भ्रान्तोऽयं व्यवहारः इतिनेन, ‘तत्र सादृश्येन्द्रियव । शुभाघांधकाभवाच । भ्रान्तिर्नामातर्निस्सान्मतिः । सा भरतः स्थायिनःसर्वानुद्दिश्य व्यभिचारिषु विभावानुभावव्यभिचारिसंयोगान्निष्पन्ने तथा स्वेनानुभूयमाने अमङ्गलमपि व्रते प्रथमं तेन गम्यते । रसात्मनि कथमवकाशमासादयेत् | लौकिकानां अत्यन्ताव्युत्पन्न निर्वेदः स्थायिभावोऽस्ति शान्ताख्यो नवमो रसः । लोकोत्तरसहृदयजनदयैकसाक्षिणि सथः परां निधृतिमावहति। तमेवं नवमे शतं नाट्य नेच्छन्ति केचन । विभावादिजीविते चमत्कारकरणस्वभावे ब्रह्मास्वादसत्रह्मचारिणि शमैकसाद्भयः शान्तः स्याच्छान्तिः करणनिर्युतिः । असञ्चशे रसभावे न केनापि सा इयमस्ति, येन भ्रान्सिस्संभाव विभावादेर्मुक्तिपरे नटे च तदसंभवात् । नापदमधिरोहति । तद्देवेन्द्रियदोषोऽपि । न खलु एत एव तद्युक्तं विभावाद्यः सन्यत्रान्यरसे यथा । रसस्य भावमपरे क्षयति:यस्येन्द्रियदोषेण अग्तिस्यात् । किन्त्र तथाहि शुकयुद्धदिपरिव्राजकतापस नेकेषां अबधाननयनानां अन्योन्यसाक्षित्वेनैकं रसं रसयतां नासाग्नावेक्षणं योगमुद्रा चक्षुर्निमीलनम्। सहृदयानामिद्रियदेषप्रसज्ञाने प्रसञ्जयितुरेत्र भ्रति प्रथयति । पत्रमश्च विभावाद्यः तत्कि मध्येन जायते । कः खलून्मत्तादन्यो महाजनस्य भ्रान्ति प्रकल्पयेत् ।। नदश्च पात्रमात्रं स्याद् सनानां तु भावकः एवं बाधोऽपि न संभवति । सादृश्येन्द्रियदोषPभ्यां प्राप्तस्यैव सामाजिकास्तु दधते रसं स्वामैकगोचरम् । बोधोपपत्तेः। भ्रान्तिरपि न निर्विषया, अत्यन्ताभावप्रतियोगिनो स्थायिस्वव्यभिचारित्वे निर्वेदो भजते दशाम् । गृहीतृभावात् । अन्त्यापि यत्र कंचन प्रतीतयैवावगमः। न तत्त्वज्ञानोद्भवः स्थायी भावो निर्वेद इष्यते खल्वननृवृत्तरजतः शुक्ताविदं रजतमिति भ्राम्येत्। नापि प्रदखः यथोक्तलक्षणो रसोऽन्यत्र गृहीतःयेन भ्रान्तोऽयमियुच्येत । रससन्दोहः-प्रबन्धः किञ्च केषामसिद्धो रसः किं रसिकानां प्राकृतानां वा। रसिकानां लक्ष्यते रस सन्दोहः शृङ्गारप्रभु वैरसैः । रसेऽसिद्ध इति वचनव्याघतः प्रकृतानमसिद्धत्वें अलैौकिक- सभत्रैरसमरैर्वा प्रथितुः परिकीर्तित प्रसिद्धस्य भूधणमेतन्नदूषणमित्यलमतिप्रसङ्गन रमविवेकः उद्दादिषु भागेषु द्रष्टव्या बहुधा रसाः ।। रससिन्धुः—मेल्लाग; (मायामारुनगौलमेलम्य) ४ङ्गारादिरसैर्योऽसावष्टमिः परिकल्पितः ( आ स रि म प नि स क्रमेण व्युत्क्रमेणाऽपि रससन्दोह उच्यते (अब ) स नि ध प म ग रि स सोमेश्र्वरः