पृष्ठम्:भरतकोशः-१.pdf/96

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Ꮽ क्षुमः। कौञ्चै नाम्न छन्दसेि चौक्ता द्विजगणमुनिगण परिपठित । प्रासाद्ाणै कारयमाणेो सेितपटनिवसणमेिव वेिपुळम्। (प्रासादान क्रियमार्ण सितनिवसनमेिव विपुलम्) भरतः क्लान्तम्–देशीस्थानम् चिबुकं कर्कटे हृतै न्यस्तमेसस्थितं शिरः । शून्येो यत्रेन्द्रियग्राम: सुकुरद्र्ष्पे विलेक्ते । तत्श्लान्तं स्थानमाख्यातमेततु विनियुज्यते । निगृहीते निर्जिते च चिन्तायां ध्यानशोकयोः । देझ —ম্ভালক্ষ্যু यत्रेन्द्रियाणि सर्वाणेि गुमशोककृतं स्मृतम् । रणरङ्गपराभूते शोकव्याकुळितादिषु । श्लान्तमित्यमिधा यस्य कथयन्यपरे पुनः । ज्यंनः क्राडश्रृङ्खला–देशीनृत्तम्। रामबाणार्जुनशरौ ह्रारबन्धश्च बक्रकः। मूरूगण्डः सर्वगण्डः षड्धा ते तालधारिणाम्॥ विदिताश्चतुरस्त्वन्ये नागवृक्षकबन्धकौ । गोमूत्रिका च पातालसूचीति गदिता बुधै: । एतेषां लक्ष्णान्येवमूहूनीयानि पण्डितैः । दशस्वेतेष्वाद्यषट्कलक्षणं लक्ष्यतेऽधुना ॥ क्ष्णम्–हृत: पाणिद्वन्द्वं समाश्लिष्य ऋजुपाइर्वद्वयेऽपि च । यत्तु प्रहर्तुमुद्योगः तत्क्ष्णं परिकीर्तितम्॥ क्षुमा–लक्षणमू दुर्जनोदाहृतै रूक्षै: सतां मध्येऽमिताडितः। अक्रोधः क्रोधजननैः वाक्यैयैः सा क्ष्मा भवेत् ॥ भरत: दुजैनोकैर्वचनै: क्रोधजननै: सभायां ताडितोऽपि यः पुरुषः शेषहीन: स एव क्ष्मावाम् । तद्वर्णनेोचित: कविव्यापार: श्रुनेत्यर्थः । अनेन च यथोवेित्यभिन्नवृतिसञ्चय: सर्वो विभावाट्युवितो निर्वत्र्यमान काव्यलक्षणलेन सृवितः। মনধান্তান - सिद्धान्बहून्प्रधानार्थान् यक्त्वा यन्न प्रयुज्यते। স্থরুম্বা-নান্ত: क्षुद्रघण्टा कांस्यमयी पुटद्वितयसंयुता। अन्तर्गोलयुता पृष्ठे सरन्ध्रकशिखान्विता ॥ सैव घर्घरिकेत्युक्त प्रसिद्धा मञ्जुलखना। ता रज्जुगुम्भिता पादे कार्याः पेरणिनर्तने । कुशानुनिर्दग्धविशुद्धकांस्यसंभूतराजत्युटयुग्मकम्राः । कनिष्टिकापर्वसमीकृतार्धप्रमाणदेहास्सधनास्समाश्च। कर्कन्धुकाबीजसमानपिण्डाः श्लक्ष्णामनोज्ञाः परिवर्तुलश्च। मण्डूकवतूाकृतिवतूद्देशा गर्भे दृधानाः किल लेोद्दगोळाम् । शिखासु रन्ध्रद्वितयोपनीतबन्धार्थरज्जूपचितोर्धदेशा । सुयुः क्षुद्रघण्ठाः केिल घधैराह्वास्तास्ताः पुनर्घेघैरिकाभिधानाः। স্কৃয়ম: क्षेत्रराजः अर्ये संगीतप्रन्थकारः। चालकलक्ष्णे कह्निनाथेन वर्णालङ्कारलक्ष्णे कुम्भकर्णेन च स्मृत:, नान्यादिभिरपि । अयमभिनवगुप्तनान्यद्देवयेोः प्रवीन इतेि ताभ्यामुदाहृतत्वात् ज्ञायते । देवणभट्टेऽर्पीमं स्मरति । क्षेत्रराजीयग्रन्थेो नाद्यापि लब्धः । प्रायोऽयमष्टमशतके स्यात् । क्षेत्राबितम्–उसुतकरणमू उत्कटस्थानके स्थित्व विधायञ्चितमाशु च । पुनरप्युत्कटे तिष्ठेत्क्षेत्रावितमुशन्ति तत् ॥ क्षेपः-आविद्धधातुः क्षेपो लघुगुरुभ्यां स्यात्। शार्ङ्गः लगुरुभ्याँ भवेक्षेपो गलधुभ्यामितीतरे। द्वाभ्यामथ लघुभ्यां स्यादयमित्यपरे जगुः ॥ क्षेोभः-लक्षणम् परदोषैर्विचेित्रार्थेर्यत्रात्मा परिकीत्यैते। अदृष्टोऽन्योऽपि वा कश्चित् स तु क्षोभ इति स्मृतः ॥ भरतः यथा रत्नावल्यां - सागरिकैवेति मत्वा वासवदतामुपलाछयतो राज्ञः सा खावकुण्डनमपनीय वैलक्ष्यमुत्पादितवती। अन्ये तु आत्मन्यभूततद्भावभावनम् इति । परे तु ‘अन्यगते द्देतावन्यस्मिन् कायैकल्पनम् ’ इति च ॥ -नाटयलिङ्कारः निष्ठदशैनातारतम्यम्। यथा- रत्नावल्या उत्क्षिप्यतामयं’ पाश 'इति राजवाक्यम्। सागरः वेमः कुम्भः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भरतकोशः-१.pdf/96&oldid=157895" इत्यस्माद् प्रतिप्राप्तम्